________________
[है० २.१.८०.] द्वितीयः सर्गः।
१६५ प्रातराशिषं ददति । तथा तैयं संस्कारिषीट्वं मत्रपाठपूर्व तिलककरणेन विशिष्टीकृषीद्धम् । तथा तैयं परिकारिषीध्वं परिवार्यध्वम् । तथों तदीयैर्मुनिसत्कैर्गुणैरुपशमादिभिः कर्तृभिाग्यूयं ग्राहिषीध्वं चाश्रीयध्वम् परिवारस्य गुणा: स्वामिन्यध्यारोहन्ति ।। सिंहासनायोत्सहिषीमाभां हरैर्ग्रहीषीध्वमथाधिसानोः । सदोयिपीई शुलिडंशुरन्नं प्रौव्या श्रियं जम्भभिदोयिषीध्वम् ।।५३॥
५३. हे राजन् यूयं धुलिहो व्योमस्पृशोशवः किरणा येषां तानि तथाविधानि रत्नानि यत्र तत् सद् आस्थानमण्डपमयिषीट्वं गम्यास्त । तथा सिंहासनायोत्सहिषीचमुर्धम्यास्त सिंहासन उपविशतेत्यर्थः । अथ सिहासनोपवेशानन्तरमधिसानोगिरिप्रस्थमध्यारूढस्य हरेः सिंहस्याभां शोभा ग्रहीपीध्वमाश्रयिषीध्वम् । एवं च प्रौढ्यानभिभवनीयाकारण जम्भभिद् इन्द्रस्य श्रियमयिषीध्वमाश्रयत ॥ दुग्धोज्ज्वलामुग्धदृशाम्बुरुण्मान्धग्मुन्द्विषां दानवलिमियोथ। अमूढधीः कृत्यविधावनुन्मुत्रबॅगतिधुडसावुदस्थात् ॥ १४ ॥
५४. अथैवं वन्दिभणनानन्तरमसौ मूलराज उदस्थावल्पादुत्थितः । कीहक् । दुग्धवदुज्ज्वलामुग्धामूढा विगतनिद्रा या दृग्दृष्टिस्तया कृत्वा। जातावेकवचनाहुग्धोज्वलामुग्धहरभ्यामित्यर्थः । अम्बुरुही अस्य स्तः सोम्बुरुण्मानिवाम्बुरुण्मान् । प्रभाते हि निद्राधाणतयाक्षीणि दुग्धोज्ज्वलानि विनिद्राणि च स्युः । कमलानि चेत्युभयोरपि साम्यात्प्रबुद्ध१ सी मात्वग्मु. २ वी सी गार्ति. १ एफ रिद्ध. २ ए पीढ़ प. ३ डी °या त्वदी. ४ ए धन्यस्त. ५ एफ पीढ़मा. ६ एफ °णि उच'. ७सीडी नि वेत्यु.