________________
[मूलराजः] व्याश्रयमहाकाव्ये १६४ श्रिताः । हि यस्मादुत्कृष्टा गुणा बुद्ध्युत्साहादयो येषां तैर्गुणाधिकरुभिः सदा यूयमान्वग्राहिध्वं सदुपदेशदानादिना समन्तादनुगृहीताः ।। किमन्यकारिद्वमुतान्वसारिध्वं कि नु मेहिध्व इनेन भाभिः । तमोलविवं द्विपतोलविध्वं यूयं हि विश्व पुपुविद एतत् ॥५१॥
५१. हे राजन् हि यस्मायूयं नीतिशास्त्रादिसकलशास्रवेदितृत्वात्तमोज्ञानमलविवेम् । तथा द्विषतोरीनलविध्वम् । तथैतद्विश्वं भूलोकं पुपुविठ्प अन्यायमलापनयनेन पवित्रितवन्तः।तस्माद्धेतोरिनेन रविणा का भाभिस्तेजोभिः कृत्वा तमोलवनादिस्वकार्यनिष्पादनाय यूयं कर्म किमन्वकारिदम् । अन्तर्भूतणिगर्थत्वात्कृगः । किं यूयं रविणात्मानमनुकारिता: स्वसदृशीकृता इत्यर्थः । उत कि वेनेन भाभिः कृत्वा यूयमन्वसारिध्वमनुसृता रविणा किं तेजोभिर्भवतां साहाय्यं कृतमित्यर्थः । किं नु किं वा यूयं भाभिर्मेहिवे तेजोदानेन सन्मानिताः । इदमुक्तं स्यात्तमोलवनादीनि हि रविकार्याणि । एतानि च यूयमपि चक्र । ततो बन्दिभिरेवमाशझ्यते । योपीनेन स्वामिना स्वकार्यकरणक्षमतया स्वसदृशः कृत्वा लोके स्थाप्यते साहाय्याय सैन्यादिनानुगम्यते विभूतिदानादिना सक्रियते वा स स्वामिकार्याणि कुरुते ॥ यद्यज्ञविघ्नाहुँलुविध्व एत्यानुग्राहिषीट्वं ननु तैरिदानीम् । संस्कारिपीट्वं परिकारिपीध्वं द्वाग्ग्राहिषीध्वं च गुणैस्तदीयैः ।।२।।
५२. हे राजन् यद्यज्ञविघ्नान् येषां मुनीनां यज्ञेषु विनान्देत्यादि कृतोपद्रवान् यूयं लुलुविध्वे । नन्विति संवोधने । तैर्मुनिभिरिदानी प्रा. तरेत्याश्रमेभ्य आगत्यानुमाहिषीदमाशिषानुगृमध्वम् । मुनयों हि
१ एफ यमन्व. २ ए सी ढस्वथा. ३ बी एफ कि चेने. ४ सीडी का'. ५ एफ भूतदा.