________________
१६३
है.२.१.८०.] द्वितीयः सर्गः । देशगर्भमाशासतमाहुः । हे रानन् यूयं लक्ष्मी शक्तित्रयरूपां श्रियमवृद्धववरत खीकृतवन्त इत्यर्थः । अत एव द्विषः शत्रनस्ती माच्छादितवन्तो जितवन्त इत्यर्थः । अत एवं पृथिवीं ववृट्वे साधितवन्त इत्यर्थः । तत्तस्मानिष्कण्टकसर्वसंपत्तिसंपूर्णमहाराज्यावाप्तिरूपाद्धेतोः सुखं पञ्चन्द्रियानुकूलमासिपीध्वमवस्थेयास्त । वथा गुरुन्मातापितॄन्धर्मोपदेष्ट्रन्वा स्तुध्वं स्तूयास्त । आशिषि पञ्चन्यत्र । प्रभाते हि विशेषतो मगलत्वात्पूज्याः स्तुत्याः । तथा सांध्यविधि संध्यावन्दनदेवपूजादि प्राभातिककृत्यं कृपीहूं ततश्चैतद्वनं जगत्रयं यशोभिः कृत्वा स्तीपीवमाच्छाद्यास्त व्याप्यास्वेत्यर्थः । निष्कण्टकसमृद्धराज्यप्राप्तिलक्षणस्य पुमर्थस्यैतान्येव फलानि यत्स्वैरं कामसेवनं गुरुस्तवनादिधर्मानुष्ठानस्य करणं यह यशसा जगद्व्यापनमिति । एतानि चाशीर्भझ्या वन्दिभिर्नृप उपदिष्टानीत्यर्थः ॥ __ अस्तीम् । सीपीढम् । वदृट्दै । भवृदम् । कृपीट्वम् । इत्यत्र "नाम्यन्तात्" [८.] इत्यादिना घस्य ः ॥ नाम्यन्तादिति धातोविशेषणं किम् । भाँसिपीध्वम् । परोक्षायतन्याशिष इति किम् । स्तुध्वम् ॥ घियाग्रहीत निशि निद्रया नाग्राहिमुद्युक्ततयाग्रहीध्वम् । न वा जडिन्ना जगृहिव आन्वग्राहिध्वमुत्कृष्टगुणैः सदा हि ॥५०॥
५०. हे राजन् यूयं धिया काग्रहीदमाश्रिता इत्यर्थः । अत एव जहिना मूर्सत्वेन का यूयं न वा जगृहिवे नैवाश्रिवाः । तथोयुक्ततयोधमगुणेन यूयममहीध्वमाश्रिवा अत एव निद्रया नामाहिद ना
१सी शासित री शासिनपा. २ डी एफ मनवरत स्वी'. ३ वी सीरीन च . ४ पित्रादीन्ध'. ५ ए बी सी डी दि प्रमा'. ६ वी ' गस्यार्भपु. ७सी नादि. ८ ए है । . ९ ए सी डी न्तादि. , १०९ माशिपी.