________________
[मूलाबः]
व्याश्रयमहाकाव्ये
१६२
इति चतुर्थः । गकारः किम् । धयतेर्मा भूत् ॥ डेर्यपि । संदात । दधातेरपि यसुबन्तस्य मा भूत् । “तिवा शवानुबन्धेन" न्या०सू०१८] इत्यादिन्यायात् । दोग्ध । केचिद्यचन्तस्यापीच्छन्ति । अभिधात्त । धात्थ ॥
स्वायत । तथा र
वादात चापि
दुग्ध स्म दुग्धं स्म निधत्थ पार्यो प्रिधत्त दात्थ स्म च दातं चापि। तक्राणि वा दाद्ध किमम्बु दाढेत्याहुः समं संप्रति घोषवृद्धाः ४८
४८. संप्रति प्रातघोषवृद्धा गोकुले वृद्धनरा: समं युगपत्स्वपुत्रादीनाहुः । कथमित्याह । हे पुत्रादयो यूयं दुग्धं क्षीरं दुग्ध स्म क्षारितवन्तः । तथा पार्टी दोहिन्यां दुग्धं निधैत्य स्म निक्षिप्तवन्तश्च । तथा यूयं पार्या निहितं दुग्धं पित्त वस्त्रादिना स्थगयत । तथा यूयं दुग्धं दात्य स्मात्यथं पीतवन्तो दात चापि पुनरप्यत्यर्थ पिबत । वाथवा यूयं तक्राण्युदश्विन्ति दाद्धात्यर्थ पिवत । यदि दुग्धं न रोचते तदा तक्राणि पिवतेत्यर्थः । किमम्वु दाद्ध किमिति जलं पिर्वथेति ।।
दुग्धम् । दुग्ध । इत्यत्र "अधः" [७९] इत्यादिना तथोधः ॥ अध इति किम् । दधातेर्यडबन्तधयतेश्च मा भूत् । पित्त । निधस्थ । दात । दास्य । केचित्तु ययन्तधयतेरिच्छन्ति । दाद्ध । दाद्ध ॥ लक्ष्मीमच पृथिवीं ववस्तीर्द्व द्विपस्तत्सुखमासिपीध्वम् । स्तुध्वं गुरुन्सांध्यविधि कृषीद स्तीपीद्वमेतद्भुवनं यशोभिः॥४९॥
४९. अथ पञ्चवृत्त्या मूलराजमुपश्लोकयन्तः प्राभातिकविध्युप
क्राण्युदश्विन्ति
-
।वी 'त वापि.
१ सी एफ ' । देर्य. २ एफ दात्त । के'. ३ एफ 1 स्म. ४ का सी एफ स वापि. ५री दुग्धमपि न. ६ एफ तेति. ७ एह पन ८ एफ कनः प्रा. ९ ए सीरीन्तः प्रमा'.