________________
(है.२.१.७८.]
द्वितीयः सर्गः।
ततया भर्तृषु यधूयं मानमहंकारं धत्य स्म धृतवत्योत एव चाटूश्यादिना प्रसादयत्सु भर्तृषु यद्यूयं भ्रकुटि भ्रविकार दात्थ स्मात्यर्थ धृतवत्यस्तथा यद्धैर्यमेषां भर्तृणां संमुखमपि नैक्षिष्यामह इति चित्तावष्टभ्भं घात्थ स्मात्यथं धृतवत्यस्तन्मानादिधरणं पिघध्वं स्थगयत । परित्यजतेत्यर्थः । किं तु संदात्त भृशं संघयत । धेट् धातुः पानार्थोपि संपूर्वः सधाने वर्तते । यदुक्तम् ।
टपसर्गेण धात्वर्थो बलादन्यत्र नीयते । नीहाराहारसंहारप्रतीहारप्रहारवत् ॥ स्वकान्तैः सह संधानं कुरुतेत्यर्थः । तथा कान्तानमिधात्त भृशं वदत। यद्यपि युष्माभिरवसाततयापमानेन कान्ता युष्मान्न संभाषन्ते तथापि यूयमुपेत्य तान् संभापध्वमित्यर्थ इति । प्रातर्हि राजद्वारादिषु शलो वाद्यते तत्स्वरं श्रुत्वा रात्रिविभातेति मानिन्यो मानं मुक्त्वा रिरंसीसुक्येन कान्तान् भजन्त इत्येवमुत्प्रेक्षा । अभिधत्ते न्विति वचनसंभावनया शसस्वानुक्कमपि वाद्यमानत्वं प्रतीयते ।।
वाग्भिः । षट्पद । अब्जिनी । इत्यत्र "धुटस्तृतीयः" [७६] इति तृतीयः ॥ केचित्तु विसर्गजिदामूलीययोरप्यलाक्षणिकयोस्तृतीयत्वं गत्वमिच्छन्ति तन्मते सुदुर ॥
पर्णघुट् । तुण्ढिव् । गोधुक् । वियोगमुत् ॥ सादौ । प्रभोत्स्यते ॥ ध्वादौ छ। न्यघट्टम् । इत्यत्र “गदर्द'' [७७] इत्यादिना आदेश्चतुर्थः ॥ गडदबादेरिति किम् । शोत्स्यति ॥ चतुर्थान्तस्येति किम् । दास्यति ॥ एकस्वरस्येति किम् । तमोदामलिट् ॥ स्वोरिति किम् ।योद्धा ।
अभिधत्ते । धस्य । विधिस्सुः । पिधध्वम् । इत्यत्र “धागस्तथोत्र" [४]
१ सी मुखा नक्षि. डी मुखं ने. २ एफ नेष्या'. ३ ए बी सीडी . गहि धा'. ४बी एफ व. ५ सी डी वि ए.
२१