________________
-
१६० व्याश्रयमहाकाव्ये
[मूलराजः रहे सतीनां ताम्बूलभक्षणमनुचितमिति पर्णानि नागवल्लीपत्राणि निगू. हति लक्षणया न खादति सा भर्तरि समागते कुलवधूत्वेन सलज्जत्वात् पट् पदानि यासु ता या वाचस्ताभिरल्पाक्षरवाणीभिर्विरहकष्टवृत्तान्त तथेयन्ति दिनानि यूयं क न्यघूड्वमित्येतच वक्तीत्युक्तिः ॥ उदेति तुण्डिवविविम्बमैन्यास्ततस्तमोदामलिडेष लोकः। प्रभोत्स्यते शोत्स्यति दास्यते च विधेयवोद्धा मुकृतं विधित्सुः॥४६॥
४६. ऐन्याः पूर्वस्या दिशस्तुण्डिभामुन्नतनाभिवतीं करोति णिचि किपि च तुण्ढिव् तुण्डिसघशत्वादैन्द्री तुण्डिभामिव कुर्वविविम्बमुदेति । ततोर्कोदयानन्तरं लोकः प्रभोत्स्यते जागरिष्यति शोत्स्यति स्नास्यति दास्यने च द्विजादिभ्यः । प्रातर्हि लात्वा दानं दीयते लोकैः । कीहक् सन् । विधेयवोद्धा । विवेकित्वात्कृत्यं जानन्नत एव सुकृतं धर्म विधित्सुश्विकीपुरत एव च तमसो दाममालां लेढि खादति तमोःमलिडर्कस्तमिच्छति क्यनि क्विपि तमोदामलिट् । कदा रविरुदेष्यति येन प्राभातिर्फ देवपूजादि धर्मकृत्यं करोमीति रवेरुदयनमिच्छन्नित्यर्थः । धत्थ म मानं भ्रकुटिं स्म दात्य धात्थ स्म धैर्य यदु तत्पिधवम् । संदात्त कान्तानभिधात्तै चोषःशसोभिधत्ते न्विति मानिनीनाम् ४७
४७. उपःशसः प्रभाते राजद्वारादौ वाद्यमानः शलो मानिनीना पुरोभित्ते नु वक्तीव । किमित्याह । हे मानिन्यो भर्तृकृतापराधकुषि
१ सी तुण्डिन. २ एफ धध्वन्. ३ एफ त वोप..
१ एफ सु या . २ सी चान्तत'. ३ डी न्त वक्ति त. ४ एफ् न्याय ५ डी तक्ती ६ सी डी तुण्टिम दृ. एफ तुण्टि तुण्डिवा न. ७५ "पिट भतु, ८ सी ति वास्य. ९सी माला ले . १० सी डी दापन, ११ए "ति दि. १२ एफ दि. १३ बी एफ 'यमि. १४ डी