________________
[है० २.१.७५.] द्वितीयः सर्गः।
१५९ जयत्युदेतीत्यर्थः ॥ अथाऊदयानन्तरं प्रशस्तमहः "प्रशस्ते रूपप्" [७.३ १०] इति रूपपि अहोरूपं स्फूर्जति । तथा भवति त्वयि विषयेहोरात्रकृताशिपो नकंदिवं दत्ताशीर्वादा: सामविदश्च सामवेदज्ञा अहदिने । दिनारम्भ इत्यर्थः । “कालाध्वमाव' [२.२.२३] इत्यादिनान द्वितीया । रथन्तरं सामवेदे सामविशेष गातुं रागविशेषेणोच्चारयितुं प्रवृत्ताः । प्रातर्हि सामविगी रथन्तरं साम गीयत इति स्थितिः ।
महर्विधित्सु । इत्यत्र "रोलुप्यरि" [७५] इति रः ॥ अरीति किम् । अहोरखम् । अहोरूपम् । अहोरात्र। महो रथन्तरम् । अन्ये तु रूपरात्रिरथन्तरेप्वेव रेफादिपु रेफप्रतिपेधमिच्छन्ति ।
एपालिनी षट्पदवाम्भिराह मृदुग्निशास्त्तमिवैतदंशोः । वियोगभुत्पर्णघुडस्मि गोधुक्कालात्क यूयं वदत न्यघूवम् ॥४५॥
४५. एपाजिनी पद्मिनी सुष्टु दुःखयति क्विपि णिलुपि संयोगान्तलोपेम्लोपे च सुटुक् सुष्टु कष्टोत्पादकमेतदुच्यमानं निशावृत्तमंशो रवेरछे पट्पदवाग्भि ङ्गशब्दैः कृत्वाहेव वक्तीव । इवो भिन्नक्रमे । किमित्याह । वियोगं बुध्ये वियोगभुत् । युष्मद्विरहदुःखज्ञात एव पर्णानि गूहामि संकोचयामि पर्णघुडस्म्यहं वर्वे । हे अंशो यूयम् । अंशोरेकवेपि गौरवविवक्षया "गुरावेकञ्च" [२२.१२४] इति वहुवचनम् । वदत कथयत । दोहनं धुक् । गवां धुक् गोधुक् । तस्याः कालस्तस्माद्गोधुकालात् । "गम्ययप" [२.२.७४] इस्यादिना पत्रमी । संध्याकालमारभ्य क न्यधूल निलीना इति । यापि पतिव्रता भर्तरि प्रोषिते वियोगभुत्सती पविवि
-
१एगाढ. २ पफ न्यगू
-
-
४सी
१ सीडी वेदसा. २ एफ णोच्चर'. ३ बी एफ रात्रम्। ग योगमु. ५ सीडी तदो'. एक त प्रक. ६वी स्याका'.