________________
१५८
व्याश्रयमहाकाव्ये
[मूलराजः युङ शीकरैः प्राह मरुदुन्मदक्रुङ्सजू रजोभिः स्फुटमम्मुजानाम् । आदावहःस्वेप जडत्वदस्तद्रविः कृताहा अकृताह एव ॥ ४३ ॥
४३. अहःसु दिनेष्वादौ प्रभात एष मरुद्वातो जडत्वं शैत्यं ददाति जडत्वदोस्ति । कीहक्सन् । शीकरैर्जलकणैर्युङ युक्तोत एवोन्मदा उन्मत्ताः कुञ्च: सारसा यस्मात्सः । प्रातः शीतवातस्पर्शे हि क्रौञ्चा माद्यन्ति । तथा प्रशस्तं मृद्वञ्चति गच्छति प्राङ् । तथा विकसितत्वा. दम्बुजानां रजोभिः स्फुटं व्यक्तं सजू: संबद्धः । तत्तस्माद्धेतो रविः कृताहा अपि । अपिरत्राध्याहार्यः । अकृताह एव । दिने हि रविकिरणैर्जाड्यं खण्ड्यते तच प्राभातिके शीतले वाते वाति तदवस्थमेवेत्यःण दिनं कृतमप्यकृतमेवेत्यर्थः ।।
युट् । प्राङ् । कुरु । इत्यत्र "युज" [१] इत्यादिना रु.॥ रविः । रजोभिः । इत्यत्र “सो " [७२] इति रुः ।। सजूः । इत्यन्न “सजुषः" [७३] इति ॥ कृताहा. । अहःसु । इत्यन्न "अहः" [४] इति रुः ॥ कृताहाः । इत्यत्र रू. त्वस्यासस्वामान्तलक्षणो दी| भवति। कश्चित्तु दीर्घ नेच्छति । तन्मते कृताः॥
जयत्यहोरत्नमहर्विधित्सु स्फूर्जत्यहोरूपमथ प्रवृत्ताः। भवत्यहोरात्रकृताशिषोहो रथन्तरं सामविदश्च गातुम् ।। ४४॥ ४४. हे राजन्नहर्विधित्सु दिनं चिकीहोरनं दिनमणिः सूर्यो १ सीहोरथ.
१ ए क्रुभसा . २ सी 'स्मा. डी "स्मादेतोस्स उन्मदक्रुक तथा स्फुटं प्रकटमा माना रजोभिः सजूः सरित एतेन शीतो मन्दः सुरभिश्च । त्रिधा वायुरुदारत इति । त स्मादे'. ३ एफ पन्ते । त'. ४ ए अकृ. ५ सीसी पिर. ६ सी एफ . प्रभा. ७ ए सी डी "त्यर्थः ॥ ८५ दिनीचि.