________________
[है० २.१.७०.] द्वितीयः सर्गः।
१५७ तथोदश्चन्त्यूर्व प्रसरेन्ती करैस्रकिरणमाला यस्य सः । तथा नास्ति जीवनॅग्जीवस्य नशनं येषां तैरजीवनम्भिरजरामरैर्दधृग्भिः प्रगल्भर्मुनिभिरष्टाशीतिसहस्रसंख्यैालि(ल?)खिल्याभिधैः कर्तृभिरुष्णिग्भिश्छन्दोमेदैः स्तुत उष्णिस्तुतः ॥ पिपिक्षोः । लिलिक्षन्ति । इत्यत्र "पढोः कस्सि" [१२] इति कः ॥ विमूर्छन् । दीव्यत् । इत्यत्र "वादेनोमिनः" [६३] इत्यादिना दीर्घः ॥ सजूः । इत्यत्र "पदान्ते" [६] इति दीर्घः ॥ पदान्त इति किम् । गिर. ॥
धुर्यः । इत्यत्र "न यि" [१५] इत्यादिना न दीर्घः ॥ तद्धित इति किम् । गीर्यन् । सुगीर्यमाणः ॥ केचित्तु क्यन्क्यहोरपि प्रतिषेधमिच्छन्ति । तन्मते । धुर्यति । धुर्यमाणः ॥
कुर्यात् । छुर्यात् । इत्यत्र "कुरुच्छरे." [६६] इति न दीर्घः ॥ प्रशान ॥ म्वोः । जगन्मः । जगन्वान् । इत्यत्र "मो नो म्वोच" [६७] इति नः॥
घूखास्रत् । पर्णध्वत् । उदीयिवत् । अविद्वद्भिः । अनगिः । इत्यत्रं "संस्ध्वंस्" [६८] इत्यादिनी दः॥
ऋत्विक् । दिक् । दृक् । स्पृक् । स्रक् । दग्मिः । उष्णिक् । इत्यत्र "ऋस्वि. दिश" [६९] इत्यादिना ग. ॥ अजीवनग्भिः । अघनद । इत्यत्र "नशो वा" [..] इति वा गः ॥
-
४सी
एम
१ डी एफ धत्यूवं. २ डी रतीत्युदङ् क'. ३ एफ रसहस्र. ४सी नजीव. डी वस्य जीवनस्य. ५ ए बी कः स्सि. ६ एफ मा. ७सी °च्छुररिति. डी °च्छुर इ. ८ एफन् ज. ९ सी द्भिः उपिण. १० डी व सन्मध्वन्स् ६. ११ डी ना पदान्तस्थस्यान्तस्यद्. १२ डी सिहस्रदृक् । दिक् । स्पृ. १३ डी क् । करस्र.
एफ न ज.