________________
१५६
द्याश्रयमहाकाव्ये [मूलराजः जगन्म इत्युक्तिपरैः सपर्णध्वयष्टिभी रश्मिभृतानडुद्भिः। ग्राम्यैरविद्वद्भिरुदीक्ष्यतेसौ ग्रूखास्रदिन्दुर्दधिपिण्डबुद्ध्या ॥ ४१ ॥
४१. प्राम्यैरसाविन्दुर्दधिपिण्डबुद्ध्या स्थूलदधिवराटकाशयोदीक्ष्यत ऊर्ध्वमालोक्यते । कोडक्सन् । द्यौर्लोमैव पृथुत्वात् श्यामत्वाचोखा स्थाली तस्याः सकाशात्वंसतेधः पतति सुखासत् । कीदृशैः सद्भिः । जङ्गन्म इत्युक्तिपरैः कुटिलं गच्छाम इत्युच्चारयद्भिः । ग्राम्या हि प्रायेण प्रात: पत्रघासाद्यानयनायान्योन्यमाकारयन्तो बहिर्बजन्ति । तथा पर्णानि ध्वंसते पर्णध्वद्यायष्टियङ्गुरूंदादिः सह तया बदरीपत्रादिपातनाथ वर्तन्ते ये तैः । तथा पत्रघासादिभारारोपार्थ रश्मौ रजौ धृता अवष्टब्धा अनवाहो वृपा यैस्तैः । तथाविद्वद्भिाम्यत्वान्मुग्धैः । ग्रामेषु दधिवाहुल्येन ग्राम्याणां स्थाल्यधःपतद्धनदधिपिण्डस्य सुपरिचितत्वादस्तकाले व्योम्नोधः पततीन्दो तथात्वेनाध्यवसायः ।। उदीयिवदैत्यरणावरविक्सहस्रबन्दिक्स्पृगुदकरसक् । अजीवनग्भिर्मुनिभिर्दग्भिरुष्णिवस्तुतो वोस्त्वर्धनट्कृतेर्कः ॥४२॥
४२. हे राजन् वो युष्माकमधनकृतेघस्य पापस्य या नद् नाशतस्या यत्कृत् करणं तस्यायर्कोस्तु । कीदृक् । उदीयिवांसस्तत्कालोदिवा ये दैत्या मन्देहाख्या: पष्टिसहस्राणि तेषां यो रणः स एवाध्वरो यागस्तत्र ऋत्विक् । यत्विक् पशुमेधयागे पशून् हन्ति तथा दैत्यान् रणे नन्नित्यर्थः । तथा सहसदृश इन्द्रस्य दिशं पूर्वी स्पृशति यः सः ।
१ ए सी ध्वयष्टि'. २ ए धृद्भिरु. ३ सी डी नट्टते.
१ सीसीलदीर्घा स.२ एफ रोपणार्थ. ३ बी वृपभा यं. ४ सी ट्तका रीत्रका'.५ सी वोपयु. ६ सी डी नइते. डीहजि.