________________
[है० २.१.६१.]
द्वितीयः सर्गः।
१५५
रिवाचरन् । यथा धू रयाधारः स्यादेवं यतिधर्मस्याधार इत्यर्थः । अत एव प्रशानुपशान्तरागद्वेषः । अत एवं मोहजयं मोहनीयकर्मपराभवं जगन्वान् प्राप्त. मनघं पापं छुर्याच्छिनदि । उपयोगविधिश्च श्री. भद्रबाहुखामिपादैरुको यथा ।
आपुच्छणत्यपढमा विईआ पडिपुच्छणा य कायदा । आवस्सिया अ तईआ जस्स य जोगो चढत्योउ ॥ १ ॥
भीवनियुक्ति माध्ये ॥ २२० प्रथममापृच्छति यदुत संदिशथोपयोगं करोमि । एसा पढमा ॥
उवओगकारावणिों काउस्सम्रां अट्टहि ऊसासेहिं नमोकारं चिन्तेइ । तओनमोक्कारेणं पारेऊणं भणइ इच्छाकारेण संदिसह आयरिओ भणइ लाभो ।। साहू भणइ किहं किं गिहामित्ति एसा
पडिपुच्छा तो आयरिओ भई जहति । यथा साधवो गृहन्तीत्यर्थः ।
तओ साहू भणइ आवस्सिया जस्स य जोगेत्ति ।
जं जं संजमस्स उवगारे वट्टइ तं तं गिहिस्सामि ॥ एवमसावनेन क्रमेणापृच्छने सति गुरुभिरनुज्ञात आवश्यिकां कृत्वा यस्य च योग इत्यभिधाय मिक्षार्थ निर्गच्छतीत्यर्थः ।।
१ एफ व ज. २ यीसीडी इया प. ३ ए स्सि आयत. ४ वी सी डी इया जी. ५ एफ त्यो य . ६ वी सी डी गिय का. ७पीसी 'मोकारं. ८ ए वी सी मोकारे. ९ वी एफ किह गि'. १० सी सीह गि'. ११ वी एफ ° तह. १२ सी डी एफ तउ सा. १३ वी एफ जोगति। १४ वी गिन्हिस्सा.