________________
-
-
-
१५४ व्याश्रयमहाकाव्ये
[मूलराजः] नीलत्वाब तानि हरितानि संभावयन्त इत्यर्थः । अत एव धुर्या धुरीणा अश्वा अरुणस्य रविसारथेर्दीव्यद्गाढतोदनाद्देदीप्यमानं तोत्रं प्राजनं यासु ता दीव्यत्तोत्रास्तोत्रतोदनपुरःसरा गिरो हकारान्नो गणयन्ति । यदि ते शाद्वललिलिक्षया तोत्रहकारान्न गणयन्ति तत्कि तास्तेषु प्रयुतेसावित्याह । तमः पिपिक्षोरुच्छेत्तुकामस्य तमःपेषकार्यकरणोत्सुकस्वेत्यर्थः ॥ सुगीर्यमाणोपि गुरूक्तगीर्यन् श्रेयोरथे धुर्यति धुर्यमाणः । कुर्यात्मशान साधुरिहोपयोगं छुर्याधं मोहजयं जगन्वान् ॥४०॥
४०. साधुरार्हतमुनिरिह प्रभात उपयोगं प्राभातिकानुष्ठानविशेष कुयात करोति । कीहक्सन् । सुगीर्यमाणोपि शोभना गीर्वाग्देवी सुगीस्तद्वदाचरन्नपि गुरूक्तगीर्यन् गुरुभिराचार्यैरुक्तां गिरं वाणीमिच्छन् । अपिविगेधे । यो ह्यतिविद्वत्तया वाग्देवीतुल्यः स्यात्तस्य सर्वशास्त्र. पारगत्वेनाध्ययनविमुखत्वादाचार्योक्तगिरा कि प्रयोजनम् । विरोधपरिहारस्त्वेवम् । शोभना मधुरा गीर्वाणी यस्य स सुगीस्तद्वदाचरनुपयोगवेलायां गुरोः पुरः स्थितो विनतशिरा इच्छाकारेण संदिशतोपयोग करोमीत्यादिपृच्छावाक्यानि मधुरमुञ्चारयन्नित्यर्थः । तथा गुरुभिराधायैरुक्तां गिरं कुर्वियादिकामुत्तररूपां वाणीमिच्छन् । एतेन विनीतत्वोकि । तथा धुर्यति धुरमिच्छति श्रेयोरथे। श्रेयोष्टादशशीलाङ्गसहस्रल क्षणो धर्मः । स एवालेख्ये रथाकारत्वाद्रथः । तत्रविषये धुर्यमाणो धू१ सी थे बूर्य.
१बी एफ शाहल , २ एसीडी कान ग.बी कान. एफकारा नग. ३ एफ पिपक्षो ४ एफ वी तद ५ एफस्य सु६ सीडी शिरना। ७ एफ् पुरामि . ८ एफ योष्टा'. ९ एफ ठेल्यर. १० सी 'ये धूय.