________________
[है० २.१.६१.] द्वितीयः सर्गः।
१५३ काराभ्वम् ॥ नादिभिरिति किम् । एतद्भुवः ॥ पूर्वेणैव सिद्धे नियमार्थमिदम् । एतैरेव भुवो नान्यैरिति ॥
तक्ष्णः । चिकीः। स्यादिविधौ च । अर्वाणः । वपूंपि । इत्यत्र "णपम्" [६०] इत्यादिना णत्वपत्वानामसत्त्वादनोकारेलोपः । पस्य रुरुपान्त्यदीर्घत्वं च स्यात् ॥
पक्व।स्यादिविधौ च । भघलन्युः । इत्यत्र "कादेशोपि" [६] इति वनयोरसस्वादुटि कस्वं त्याश्रित र् च स्यात् ॥ अपीति किम् ।वृक्ण । अत्र कादेशस्य नस्य सत्त्वाद् “यजस्त्र" [२,१,८७] इत्यादिना धुट्रिमित्तः पो न भवति । कस्वे स्वसत्त्वात्तद्भवत्येव ॥ परे स्यादिविधौ चेत्येव । लग्ना । अनास्यादिविधौ पूर्वसूत्रकार्ये "अघोपे प्रथमोशिटः" [१,३,५०] इति प्रथमत्वं नत्वस्यासत्वाभावादघोपनिमित्त प्रथमो न भवति ॥ अम्वा लिलिक्षन्ति विमूर्छदात्मद्युतीः सजूशीदलशङ्कयेह । तमः पिपिशोररुणस्य दीव्यत्तोत्रा गिरो नो गणयन्ति धुर्याः ३९
३९.अश्वा रवितुरगा लिलिक्षन्ति सिस्वादयिषन्ति । काः । इह पूर्वाचले दिमूर्छदात्मातीः । गिरौ मणयो वर्ण्यन्त इति कविरूढिरित्यस्य मणिमयशिलासु विमूर्छन्त्यः प्रतिफलन्त्यो या आत्मद्युतयः स्वकान्तयस्ताः । कया। सजूःशाद्वलशङ्कया। शाद्वलशब्देनात्रोपचाराद्धरिततृणान्युच्यन्ते। संजूंषि मियः संवद्धान्यतिसान्द्राणि यानि शोद्वलानि हरिततणानि तेषां या शङ्का भ्रमस्तया। गिरौ हरितसंभवात्प्रतिफलितखकान्तीनां
१ बी एफ शाडल'. २ एफ क्षोरुरु'. ३ सी "न्ति धूर्याः ।
१ ए सी डी म् । पू. २ ए 'रलुक् । सस्य . ३ बी पः। सस्य च लुप् . उपा सीप: । सस्य रु उपा. डीपः । सस्य. ४ डी उरेव स्या'. ५ सी डी °त्वे स ६ सी वे त्व. ७ एफ नतम्य स. ८ बी तुरङ्गा लि . ९ बी एफ 'शाङ्कल'. १० सी डी सजूभियः. ११ वी एफ शाढला. १२ सी डी तिकलि .