________________
१५२
व्याश्रयमहाकाव्ये [मूलराजः] इव । चिकौश्चिकीर्षुरुदयेन पूर्वदिशा संबन्धीभवमित्यर्थः । योपीनः स्वाम्यन्योढां कन्यां तस्मिन्मृते सति पुनः परिणयति सोन्धकारतुल्यमपवादवादिनमहितजनं काराभ्वं गुप्तिस्थं करोति । तथैतद्धवो रविप्रभवा भासस्तक्ष्णो वर्धकेष्टका नु टकिका यथा पाषाणादि विदारयन्ति तथैनः पापं दलयन्ति । यतः पुण्यस्य धर्मस्य करभ्वोप्रेग्व इव सर्वलोकस्य धर्ममार्गे प्रवर्तकत्वात् ।। पूर्वाचले धातुवपूंषि वपाण्यर्वाण उद्यान्त्यघलून्युरंशोः। पक्काम्रतानेह तदंहिणधूल्यभ्रलनेव विभाति संध्या ॥ ३८॥
३८. अघनिमिच्छति लोकानामिति सापेक्षत्वेपि निस्यसापेक्षस्वेनैकाग्रंक्यनि अघलन्युलॊकपापच्छेदेच्छोरंगो रवेरर्वाणोश्वाः पूर्वाचल उदयाद्रिस्थानि वप्राणि रोधांस्युद्यान्त्युल्लवन्ते । कीडेंशि। धातव एव वपुर्येषां तानि धातुमयानि । ततश्चेह पूर्वाद्रौ पक्काम्रताम्रा परिपक्काम्रफलवदारकाभ्रलग्नाकाशस्था संध्या भाति । कीदृक् । तेषामर्वणां येहयः खुरास्तैर्वृषणात्खाता या धूली धातुरेणुः सेव ।। अवविध्यु. । निन्युः । इत्यत्र “योनेकस्वरस्य" [५६] इति यः ॥ वस्व । इस्यन्न “स्यादौ वः" [५७] इति वः ॥
चैत्याग्रण्यम् । जगत्वम् । इत्यन्न “किवृत्तेः" [५८] इत्यादिना यवौ ॥ असुधिय इति किम् । सुधियः ॥
हनव । पुनाः । वर्षाभ्यः । कारभ्वम् । इत्यत्र "प्न्पुनर" [५९] इत्यादिना 4. ॥ करशब्देनापीच्छन्त्यन्ये । करभ्यः ॥ काराशब्देनाप्यन्ये ।
१बी नदीम. २ बी 'प्रभावा. डी प्रभूता भा'. ३ ए वस्य लो सास "वस्य. ४ डी लूनमि. ५ डी स्थाने व. ६ एफ माकाशलमाका. ७ एफ सेव. ८ डी ना य्वी ॥. ९ ए सी डी वो। दु. १० एफकाराम