________________
[ है० ३.२.१०२.] षष्ठः सर्गः ।
नस्यं । इत्यत्र "येवणे" [१००] इति नस् ॥ अवर्ण इति किम् । नासिक्यम् ॥ शीर्पण्यघातैः । अत्र "शिरसः शीर्षन्" [१०] इति शीर्पन् ।। शीर्षण्यपाशान् शिरस्याः । अत्र "केशे वा"[१०२] इति वा शीर्षन् । केचित्तु
इल्वला मृगशीर्षस्य शिरस्यास्तारकाः स्मृताः। इति प्रयोगदर्शनाकेशादन्यत्रापि विकल्पमिच्छन्ति । शाखादियप्रत्यये च शीर्षनिति नेच्छन्त्येव । तन्मतमाश्रित्य शिरस्या इत्यत्र द्वितीयव्याख्याने शिरस: शीर्षनभावः ॥ द्रकिर्षिकाः केप्युदपेपमेणमदेन पिष्टेन सुगन्धयोयुः । पिया विहायोदधिकुम्भचारूदवाहना अध्युदवासजस्त्रि ॥ ७९ ॥
७९. उदपेषं पिष्टेनोदकेन घृष्टेनैणमदेन कस्तूरिकया सुगन्धयो विलेपनात्सौरभाठ्याः केपि भटा अध्युदवासजनि । उदके वास उदवासस्तस्माजाता याः स्त्रियोप्सरसस्तासु द्रागयुर्देवीभूता इत्यर्थः । यतः शैर्षिकाः शिरसा दीव्यन्तो जयन्तो वा। इकण् । महाशूरत्वाद्रणे शिरःपणीकारकाः । किं कृत्वा । प्रिया: स्वभार्या विहाय । किंभूताः । उदकं धीयत एष्वित्युदधयो रणश्रान्तकान्तानां पानाय जलभृता ये कुम्मास्तैश्चोरण्युवाहनानि जलवाहनानि शकटानि यासां ताः । एतेन प्रियष्वत्यनुरागोक्तिः ॥
१ ए सी द्राकौषि'. २ सी मेदे'. ३. ए सी डी नादध्यु'.
१ एसी नस । ई २ ए सी रस्ता'. ३ ए सी कण । म. डी कणि म. ४ ए सी भूपाः । उ॰. ५ ए सी थारुण्यदद. डी श्वारुण्यद. ६ वी रूण्यद. ७ बी येष्वित्य'.