________________
४९२ ब्याश्रयमहाकाव्य
[मूलराज.] श्छिन्ननासिकत्वात्स्वल्पनासिकाः सन्तो नासिक्यं नासिकास्थान वर्ण वक्तुमुच्चारयितुं नालं न समर्था बभूवुः । के चन च शीर्षण्यघातैः शिरसि भवैः प्रहारैः कृत्वा लुलन्तो विसंस्थुलाः शिरस्या. शिरसि भवाः केशा येपां तं तथा सन्तः शीर्षण्यपाशान्केशकलापान्नियन्तुं संवर्गतुं नेशा न समर्था बभूवुः । यद्वा । शिरसा तुल्यानि शाखादित्वाये [७.१.११४] शीर्पण्यानि शिरस्त्राणानि तेषु घातैः कृत्वा लुलैच्छिरस्या भ्रंसमानशिरस्त्राणा: सन्तः शीर्षण्यपाशान् शिरस्त्राणबन्धान्नियन्तुं नेशा बभूवुः ।।
हृल्लास । हल्लेख । हार्द । हय । इत्यत्र "हृदयस्य' [९४] इत्यादिना हृदादेशः ॥ हृदयशब्दसमानार्थेन हृच्छन्देनैव सिद्धे हृदादेशविधानं लासादिषु हृदयशब्दप्रयोगनिवृत्त्यर्थम् । भन्यत्र तूभयं प्रयुज्यते ॥ हेर्दामः हृदयाम ॥
पदाजयः । पदातीन् । पदगैः । पदोपहत । इत्यत्र "पदः" [९५] इत्या. दिनी पदः ॥
पद्धिम । पद्धति । पत्कापिणाम् । पद्य । इत्यत्र "हिमहति" [९६] इत्यादिना पत् ॥ अन्ये तु गोपहतयोरपीच्छन्ति । पैगाः । पादुपहत्य ॥ पच्छे ऋचः प्रगायन्तः । अन "*चश्शसि" [९७] इति पत् ॥
पच्छेद पादशब्दाः । परिष्क पादनिष्काः । पद्धोपि पादघोषैः । पन्मिश्रम् पादमिश्रम् । अत्र "शब्दनिष्क" [९८] इत्यादिना [वा] पत् ॥
नम्तः । नःक्षुद्रकाः । अत्र "नस्" [९९] इत्यादिना नस् ।
----
---
-
१ ए सी रस्या शि° २ ए सी यन्तु स. ३ बी लच्छर'. ४ थी भ्रममा • ५डी हद. ६ ए सी दाम ह.७ एबीसीडी याम. । प०.८. डीना पादशब्दस्य प. ९ ए सी डी "द्धिमः । ५. १० ए सी पनगा पा. ११ बी डी पच्छ * १२ ए सी °च्छ रुच.. १३ ए बी डी ऋच. श्श. १४ ए सी डी च्छन्दः पा. १५ ए सी दोषिः पा. १६ सी स्त । ना.