________________
[है० ३.२.९४.] षष्ठः सर्गः।
४९१ ऋरताः पीडिता यथा पादुपहत्यभाजः स्युस्तथा शरैः कृत्वा पादयोरुपहता: पदुपहतास्तेषां भाव: पादुपहत्यं तद्भजन्ति ये ते। तथा पादन्यथा. न्विता अत एवापपादशब्दाः शनैर्गमनेन पादोत्थघोषरहिताः । अत एव च विप्रवेषा मन्दगतीनस्मान्मा कोपि शीघ्रमन्वागत्य परिज्ञाय च वधीदिति स्वाकारापहवाय ब्राह्मणवेषधारिणः । अत एव च ऋचो मत्रभेदान्पच्छः प्रगायन्त ऋचां पादं पादं वेदध्वनिभेदेनोचारयन्तः ॥ पद्धोषि पन्मिश्रमपादमिश्रं प्रोज्झ्याश्वमुष्टैरपपादघोषैः । त्यक्तात्मपनिष्ककलत्रपादनिष्काश्च नस्तोसुषु जग्मुरन्ये ॥७७॥
७७. अन्ये भटा नस्तः आधादित्वात्तस्[५.२.८४ ]। नासिकायां सस्वसुषु । मरणमहाभयेन नासिकागतेषु प्राणेष्वित्यर्थः । उष्ट्रैर्जग्मुनष्टाः । यतोपपादघोषैरपगताहिशब्दैः । उष्ट्राणां हि गच्छतां पादघोषो न स्यात् । किभूताः सन्तः । त्यक्ता मरणभयेनैव व्युत्सृष्टा आत्मनः स्वस्य पनिष्काः पादयोनिष्का वीरकैटकाद्यलंकारीकृतानि स्वर्णानि कलत्राणां पादनिष्काश्च पादयोनूपुराद्यलंकारीकृतानि स्वर्णानि च यैस्ते तथा । किं कृत्वा जग्मुः । पन्मिों बहीयेस्त्वेन मिथः पादसंकरात्पादेपु मिश्रं संकीर्ण तथापादमिश्रं सुलक्षणत्वान्न पादेषु म्वकीयाहिषु मिश्रं मिलितमुपलक्षणत्वादन्यैरप्यपलक्षणै रहितमाश्वमश्चौधं प्रोज्झ्य त्यक्त्वा । यतः पद्धोषि पादशब्दान्वितम् । आश्वस्य हि यातः पारोप: स्यात्तेन च नश्यन्तो लक्ष्यन्ते ।। नाक्षुद्रकाः के चन नस्यघातैर्वक्तुं न नासिक्यमलं बभूवुः । शीर्षण्यघातैश्च लुलच्छिरस्याः शीर्षण्यपाशान नियन्तुमीशाः।।७८॥
७८. के चन भटा नस्यघातैर्नासिकायां भवैः प्रहारैनःक्षुद्रका१ए नक्षुद्र. सी नक्षुद्र १एसी च रुचो. २ए सीन रुचा. ३ सी ककका'. ४ डी "अं वही, ५ ए सी यस्तेन, ६ ए सी यांशिषु.
-