________________
४९० व्याश्रयमहाकाव्ये
[ मूलराजः] हल्लेख उत्कण्ठा तं जुषन्ते सेवन्ते ये ते । किमूचुरित्याह । हे द्विडुयाम दुःखत्वाच्छत्रुहृदयेषु रोगतुल्य ते तव तुक्पुत्रो द्विषां हृदामो हृदयरोगतुल्यो नोस्मान्पदातीन्विना दिष्ट्या क्षेमेण जयी वर्तते । योपि हृदीमः क्षयव्याधिः सोपि द्विषां द्वेषं कुर्वतां नृणां जयी द्वेषेण प्रवर्ध्यमानत्वादतिपरिभावुकः स्यादित्युक्तिलेशः ॥ पदाजयस्ते पदगैः पदोपहतक्षमैर्यावदमी न यामः । तावच दृष्टस्त्रसतामरीणां पत्काषिणां पद्धतिपद्यपांशुः ॥७५ ॥
७५. हे राजस्ते तवामी अस्मल्लक्षणाः पदाजयः पत्तयः पादाभ्यामुपहता क्षमा भूयस्तैः पदगैः पत्तिभिः सह यावन्न यामस्तावञ्चारीणां पद्धतेर्मार्गस्य पद्यः पादोत्थो य: पांशुः स दृष्टः । कीदृशां सताम् । त्रसता कुमाराद्विभ्यतामत एव पत्काषिणां पादावभीक्ष्णं मार्गेण सह कषतां नश्यतामित्यर्थः ॥ पैगाः शरैः पादुपहत्यभाजोयुः पद्धिमार्ता इव विश्वेषाः । पच्छ: प्रगायन्तै ऋचोपपादर्शब्दाः सपच्छब्दरथान्विनैके ॥७६ ॥ ___ ७६. एके भटाः सपच्छब्दरथान् गमनहेतुत्वात्पादा इव पादा. श्वकाणि तेषां शब्दश्चीत्कृतिः सह तेन ये ते ये रथास्तान्विना । सपच्छब्दत्वेन भयहेतुत्वाद्रथान्मुक्त्वेत्यर्थः । पद्गाः पादचारिणोयुगताः । किभूताः सन्तः । पद्धिमार्ता इव पादयोहिममवश्याय: पद्धिमं तेन
१ वी पद्दा श. २ ए डी 'द्धिमा . सी द्धिमता इ. ३ ए सी न्तप. ४ ए सी शब्दा स.
१यी खकत्वा० २ ए सी रोमतु. ३ बी द्विषान् ह. ४ ए सी डा 'दामोक्षव्या ५ वी त्वादिति ६ ए सी स्ते तावा. ७ ए सी य पदा । ८ ए सी डी भीक्ष्णमा. ९ ए सी मुक्तेत्य. १०डी द्विमता • ११ ए सी श्याय प.