________________
[हे० ३.२.९३ ।
पष्टः सर्गः।
४८९
लोटेश्वराव जेतुमलं समर्थः । यतस्त्रिचत्वारिंशतो गजानामिवोर्बलं यस्य स तथा ॥
एवं विचिन्त्य यच्चक्रे तदाह । द्वापष्टिमष्टानवतिं त्रयश्चत्वारिंशतं साष्ट नवत्यशीतिम् । शतं द्विषष्ट्यग्र्यमिपून्क्षिपन्तं स तं सुतं वीक्षितुमत्वरिष्ट ॥७३॥
७३. स्पष्टम् । किं तु । साष्टनवत्यशीतिमष्टनवतिसहितामशीतिम् । द्विषष्टयम्यं द्विषष्ट्याधिकं शतम् । स मूलराजः ॥
द्वादश । प्रयोदश । अष्टादश । इत्यत्र “हिन्यष्टानां" [९२] इत्यादिना द्वा-त्रयस्-अष्टादेशाः ॥ प्राकृतादिति किम् । द्विशतम् ॥ अनशीतिबहुबीहाविति किम् । व्यशीत्या । द्वित्राः ॥
द्वपिष्टिम् द्विषष्टि । त्रयश्चत्वारिंशतम् त्रिचत्वारिंशत् । अष्टानवतिम्] अष्टनवति । इत्यत्र "चत्वारिंशदादौ वा" [१३] इति वा द्वा-त्रयस्-अष्टाः ।। ऊचुः प्रणम्येत्यथ हृद्यहार्दहल्लासहल्लेखजुषो नृपास्ते । दिष्ट्या जयी द्विड्डदयाम तुक्ते द्विपां हृदामो ने ऋते पदातीन् ॥७४॥
७१. अथ राज्ञः सुतवीक्षात्वरानन्तरं ते नृपा राजानं प्रणम्येत्यूचुः । किंभूताः सन्तः । हृदयस्य प्रियं “हृद्यपद्य" [७.१.११] इत्यादिना ये हृदये भवं "दिगादि" [६३.१२४] इत्यादिना ये हृदयायं हितं युगादित्वाये [७.१.३०] वा हृद्यं यद्धादं हृदयस्य भावः कर्म वा "युवादेः" [७.१.६७] भण् । स्नेहस्तेन यो हृल्लासो हृदयोत्साहस्तेन यो
१ ए सी चदाईह°, २ ए सी न रुते. १ ए सी डी तश्चत्वा. २ ए सी वोर्गल. ३ ए सी 'देशः ॥ प्रा. ४ वी 'दि कि. ५ ए सी डी हादिति. ६ वी पष्टि दि. ७ ए सी न तरं ते नृपा राजान. ८ डी य सहि'. ९ बी यभा. १० ए सी डी न ह.