________________
८०६ ब्धाश्रयमहाकाव्ये
[कर्णराजः] नंष्ट्रीं च मैड्डी च यदाम्बुधौ त्वां स्रष्टापि नै द्रष्टुमलं तदा हि । दृष्टं निसृष्टं जगतोपि दौस्थ्यं स्पष्टुं चिमष्टी तव का कलां तत् ॥८॥
८०. स्रष्टाप्यास्तामन्यो जनो ब्रह्मांपि यदा नालं न समर्थोभून् । किं कर्तुम् । त्वां द्रष्टुम् । किंभूतां सतीम् । नष्ट्री च ऋपिशापेन जगतो नश्यन्ती च । तथाम्बुधौ मड्डी च मजन्ती च । तदा हि स्फुटं जगतोपि सकलविश्वस्यापि निसृष्टं स्वाभाविकं दौस्थ्यं दारिद्र्यं दृष्टम् । अधिमथनात्पूर्व किल दुर्वांसोमुनिनात्यादरेण दत्तायां सन्तानकपुप्पमालायामिन्द्रेणैरावणकुम्भाले क्षेपणावज्ञातायां क्रुद्धेन शापो दत्तो यथा लक्ष्मीगर्वेणैवमवज्ञति नि:श्रीकं जगद्व्यादिति । ततो लक्ष्मीरब्धौ तथा निलीनी यथा स्रष्टापि न द्रष्टुं शकिता जगधातिदुःस्थमासीदिति पुराणम् । तत्तमोत्तव कैली माहात्म्य स्पष्टुं ज्ञातुं को विमी विमृशति । अहं लक्ष्मीमाहात्म्यं ज्ञास्यामीति चिन्तामपि न कोपि करोतीत्यर्थः । स्पष्टास्त्रमाम्रष्ट ऋतं च शास्त्रं सप्ता गिरीन्वारिनिधींश्च सर्मा । अस्त्वग्निचिद्वा यजमान औदासीन्यं भवत्या यदि तन्मुधैतत् ॥८१॥
८१. अनं धनोपार्जनार्थ चापादि शस्त्रं स्पष्टी स्वविद्यानैपुणेन १ सी ई नष्ट्री च. २ बी मडी च. ३ बी न पृष्टु. ४ ए तथा हि. ५ सीडी स्पष्टीख. ६ ई श्च स्रप्ता ।. ७ ए °दा जयमा.
१ई मादि य. २ सी डील स°. ३ ए सी डी °ष्ट्रीं क्र. ४ एसी डीई डी म. ५ वी व द्रष्ट. ६ ए दृष्टा अश्विम. ७ ई वासामु • ८ ए सन्तान. १ बी पुष्फमा . १० सी डी स्पलक्षे. ११ ए शापाद'. १२ ए लक्ष्मी ग. १३ ए °ना . १४ ए गत्वाति. १५ ई साप्त क. १६ बी ला महा. १७ ई त्म्य स्प्रष्ट श. १८ ए बी स्पष्ट शा.१९५ मीचि . २.बी नार्थे चा. २१ सी स्पष्टाः स्त्ववि. २२ बी टात्रवि. डीईटास्त्रवि . २३ सी पुष्पेन. डी पुण्येन. २४ ई न गृही.
२४