________________
[हे० ४.४ ११५ ]
दशमः सर्गः।
८०७
ग्रहीता नरोस्तु । ऋतं सत्यं शास्त्रं शब्देशास्त्राद्याम्रष्टा च यौवस्थितार्थावगमेन विचारयिता वा नरोस्तु । उद्यमित्वागिरीन् रोहणादिशैलान् सपा वा गन्ता वा नरोस्तु । वारिनिधीन्सप्र्ता च गन्ता वास्तु । यजमानोग्निचिद्वा धनवृद्धिहेतुयागस्य कारयिता वास्तु । परं यदि भवत्या औदासीन्यमुपेक्षानाराधितत्वेनास्त्रस्प्रष्टा(ष्ट्रा)दिपु चेन्नानुकूलासीत्यर्थः । तत्तथैतदत्रस्पर्शनादि मुधा विफलम् ॥
नष्ट्रीम् । अत्र "नशो धुटि" [ १०९] इति नः ॥ मड्रीम् । अन्न “मस्जेः सः" [११० ] इसि सस्य नः ॥
स्रष्टा । द्रष्टुम् । अत्र "अः सृजि" [१११] इत्यादिना-भः। अंकितीति कि । निसृष्टम् । दृष्टम् ॥
स्प्रष्टा स्पष्टुम् । आम्रष्टा विमर्टा । त्रप्ता सप्र्ता । इत्यंत्र "स्पृश” [ ११२ ] इत्यादिनों वा-मः ॥
अग्निचित् । इत्यत्र "हस्वस्य" [११३] इत्यादिनी तोन्तः ॥ यजमानः । अत्र "अतो म आने" [११४] इति मः॥
औदासीन्यम् । अत्र "आसीनः" [११५] इत्यौसीनशब्दो निपात्यः ॥ वचः सुधामुद्रिति न्वकीर्ण मुखं च पूर्तेन्दुरुचिं जिहीर्षु । पोपूर्यते कौस्तुभतां नखश्रीः शिष्टः करौ खर्दुमपल्लवत्वम् ॥८२॥
१ ए कीर्ण मु. २ ए च मूर्ते'. ३ ए रुचि जि. १ सी शाद्या. २ ए °दशब्दशा'. ३ वी थास्थि'. ४ ए सी धीन्सुप्ता. ५ ए नास्वस्प्र. ६ सी वस्पृष्टा. ७वी त्तदैत. ई तदेतत्तद. ८ ए थदतदस्वस्प. ९ एदि सुधा. १०ई °टि नः. ११ वी मस्जे श इति शस्य. १२ ए स्जेः श इ. १३ ए ति शस्य मः ।।. १४ ए सी डी न. ॥ स्प्रटा. १५ ए अती. १६ सी डीम् । स. १७ ई म् । द्रष्ट°, १८ सी डीप दृश०.१९ बी ना मः. २० सीना नोतः ।। य.डीना नोन्त.. २१ वी त्याशीन.