________________
८०८ ध्याश्रयमहाकाव्ये
[कर्णराजः] इयं विशिष्टाशिपदजवासे तवार्यशीः कामगवीत्वमाशीः । अक्रूतमक्ष्मापिनपादमेतद्गजेन्द्रयानं दिदिवत्प्रयातम् ।। ८३ ।। किं क्रूय्यते वा विनिपेव्यसे त्वं सहोदरैः कीर्तिनसेवनेर्नु । मूर्धा प्रणिस्ते घनघात्यविघ्नो दानीय एपोपि जनस्तवाही ॥८४॥
८२-८४. हे अब्जवासे लक्ष्मि अकीर्णं संवद्धं ते वचस्तुष्टास्मीत्यादिगीराह्लादकत्वात्सुधौ न्वमृतमिवोद्विरति क्षरति तथा ते मुखं पूर्तेन्दुरुचि परिपूर्णचन्द्रलक्ष्मी जिहीर्प पूर्णेन्दुतुल्यं मुखमित्यर्थः । तथा नखश्रीरत्यारक्तत्वादिगुणैः कौस्तुभतां कौस्तुभमणित्वात्मनः पोपूर्यतेत्यर्थ पोपयति । तथा करौ मार्दवादिगुणे. स्वर्दुमपल्लवत्वं पारिजातकिशलयतां स्वस्य शिष्टो वदतः । तथार्यान्पुण्यवतः शास्ति वक्त्यायशीः । पुण्यपात्रेषु भवन्तीत्यर्थः । इयं प्रत्यक्षा विशिष्टा साधितविशेषकार्याशीरस्तु तत्राप्यहता तवाज्ञेत्यादिनोक्तपूर्व मङ्गलशंसनं कामगवीत्वं सर्वकार्यसाधकत्वात्स्वस्य कामधेनुतामशिषदवोचत् । तथैतत्प्रत्यक्षमतं निःशब्दमक्ष्मापितपादमकम्पितांहि प्रयातं मत्समीपेभिगमनं कर्तृ गजेन्द्रयानमैरावणगति दिदिवजितवत् । वा यद्वा किं नय्यते वचः सुधामुद्रितीत्यादि किमित्युच्यते। उपमानोपमेयतोक्त्या यद्वचनादेः सकाशाद्भेदो मयोक्त: सोयुक्त एवेत्यर्थः । यतो नु शङ्के कीर्तितसेवनैर्वचनादिव्याजेन ज्ञापितसेवैः सहोदरैः सुधादिभिरेव साक्षात्त्वं सेव्यसे सर्वसहोदरेषत्कृष्टत्वादाश्रीयसे । न तु ते सुधादि. तुल्यं वचनादि किंचिदस्तीत्यर्थः । सुधेन्दुकौस्तुभव मपल्लवकामधेनु
१ सी डी तथार्य. २ ए विनेषे. ३ बी णिस्तै घ. ४ई ही ॥ अं. १ए कीर्ण सं. २ ए मीदि. ३ ए °धा तृम ईधा त्वमृ. ४ ३ वोद्गर . ५ ए ते सुख. ६ ए सी लक्ष्मी जि. ७ ई मात्मानः. ८ डी पाहते त. ९ बा पूर्वम. १० ईगलश. ११ डी वन्जित. १२ ए सी डी °दो नयो । १३ ए दिरे'.