________________
[है० ४.४.१२२.] दशमः सर्गः। गजेन्द्रा अन्धेझत्पन्नत्वाहदम्या: सहोदरा इति । अतश्चैषोपि मल्लक्षणो जनस्तवाही मूर्ती प्रणिस्त चुम्बति नमतीत्यर्थः । येतः कीदृक् । घनैलोहघनैर्घात्या हन्तुं शक्या विना निष्पुत्रत्वाद्यन्तराया यस्य सः कृच्छो
तार्यविन्न इत्यर्थः । तथा दीयते यस्मै स दानीयः प्रसाददानयोग्यः ।। ____ अकीर्णम् ॥ डिति । गिरति । अत्रं "ऋतां कृिती" [११६] इतीर ॥ बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । जिहीर्षु ॥ पूर्त । पोपूर्यते । अत्र “ोठ्यादुर” [ ११७ ] इत्युर् ॥
महि । भशिपत् ॥ हिति व्यञ्जने । शिष्टः । विशिष्टा । इस्यत्र "ईसासः" [10] इत्यादिना-ईस् ॥
भार्यशीः । भत्र "क" [११९] इतीम् ॥ आशी । भत्र "भा" [ १२० ] इतीम् ॥ अक्ष्मापित । अकृतम् । दिदिवत् । इत्यने "प्योः" [११] इत्लादिमा यवयो क् ॥ यवर्जनं किम् । अय्यते । विनिपेन्यसे | ध्यान इति किम् । सेवनैः। कीर्तित । इत्यत्र "कृतः कीर्तिः" [ १२२] इति की ।
षोडशः पादः समाप्तः १ई अन्धरु. २ए लक्ष्म्या स. सीमा सौ. ३ ई मा पणि. ४ ए °स्ते युवति. बी °स्ते स्पृशति न. ५ ए यता की. ६ ए सी 'नीय प्र. ७ ए ण ॥ डि. ८ ए गिरिति, ९ ए त्र• कान्तिती. १.सी तीर । १०. ११डी' । . १२ ए तीरा । . १३ ई बलुव'. १४ ई जिजिद्दी. १५६ तम् । पो. १६ डी यते । म. १.ए । न्विति. १८बी ने । विशिष्टा । शिष्टः । १०. १९ सी डी शास.ईसा. २० ए दिन् १.२१ ई इम् ॥ आर्यसी । म. २२ सीत। दि. २३ एत्र घोः ६. २४ एम् । कय्य. २५ ए कृतः. २१ ए बी सी ई की ॥. डी की ॥. २७ सी पोरः पा. २८ सी पादस. २९ ईदः ॥.
१०२
७२८२९