________________
८१०
व्याश्रयमहाकाव्ये [कर्णराजः] धनधीत्य । इत्यत्र “आतुम:' [ 1 ] इत्यादिना प्रत्ययः कृत् ॥ अन्योदि. रिति किम् । प्रणिस्ते ॥
दानीयः । अत्र “बहुलम्" [२] इत्युक्तादादन्यत्रापि कृत् ॥ त्वनन्दनस्यास्य पुरापि मातर्न न्यूनमहश्छिदुरेस्ति किंचित् । यत्कृष्टपच्यान्नमयी धरित्री भिदेलिमं भङ्गुरधैर्यमारम् ।।८५॥
८५. हे अहंश्छिदुरे पापच्छेदिके मातस्त्वन्नन्दनस्य मल्लक्षणस्य पुगपि साक्षात्त्वदाशीर्दानात्पूर्वमपि न किंचिन्यूनमस्ति । यद्यस्मात्त्वप्रसादप्रतापमात्रादपि पृथ्वी कृष्टपच्यानि कृष्टे स्वयं पेक्वान्यन्नानि प्राचुयेण प्राधान्येन वा यस्यां "अस्सिन्" [७.३.२] इति मयटि कृष्टपच्यानमय्यस्ति । तथारमरिसमूहो भारधैर्य स्वयंविशीर्यमाणधैर्यमत एव भिदेलिमं स्वयमेव विदीर्यमाणमास्ते ॥ नन्दनस्य । इत्यत्र “कर्तरि" [३] इति कर्तरि कृत् ॥
भक्षुर । छिदुरे । भिदेलिमम् । कृष्टपच्य । इत्यत्र "व्याप्ये" [ ] इत्यादिना पुरकेलिमौ प्रत्ययौ कृष्टपच्यशम्दैश्च कर्मकर्तरि स्युः ॥
१२१३
१ए हस्तिदु. सी हस्पिदु. २ ए पश्चान'. ३ वी भिदिलि. ४ ए "लिसुर'.
१डीपुस्तके समासे-'धनपात्य इत्यत्र कारक कृतेति समासः'. २ए पात । ३ ए दिनाः प्र. ४ बी त्यादेरि . ५डी पुस्तके समासे-'प्रणिस्त इत्यत्र समायो निसनिक्षेति णत्वधिकल्पः स्यात्स तु न'. ६ बी हच्छिदु. सी हस्पिदु. ७बी प्रतापप्रसा. सी प्रस्मात्वत्प्रसा. ८५°य न्य'. ९ सी डी पव्यान्य. १० ए स्वयं वि०. ११ सी डी णमस्ति ।. १२ सी तरी क. १३ एरिरिति. बी "रि कृत् .. १४ ए सी डी "दुर । मि. १५ए दस्य क. १६ सीरि एफ.टी 'रिस्फुः ॥.