________________
व्याश्रयमहाकाव्य
[ मूलराजः पुरुप पुत्रत्वपितृत्व स्थूलत्वकृशत्वे लघुत्वमहत्त्वे न घटेयाताम् । अथेकापि पुमान्स्पजनकापेक्षया पुत्रः स्वपुत्रापेक्षया जनक: स्थूलापेक्षया
ग: फुलापेक्षया स्लो महदपेक्षया लघुलध्वपक्षयां च महानिति विषबटन विगधा अत्यंत घटन्त तत्रापि समानम । तथाहि । शत्ररिश्य भीमगुणवं प्रजोन कान्तगुणत्व दर्पिप्ठेपद्धतगुणत्वं पूज्यपृदात्तगुणत्र व्यमनिपु हिमगुणत्वं कृपापात्रेषु शान्तत्वं चति । एवं च प्रत्यधमिदीनफान्तगुणायनकधर्मात्मकनानेन चौलुक्यवंशन दृष्टान्तभूतेन निन्यानित्याधनकधर्मावलकवस्त्वभ्युपगमरूपस्याद्वादसिद्धिविधानपूर्वक मनान्तर्गयाणां बौद्धमाख्यादीनामेकान्तानित्यत्वकान्तनित्यत्वादिवादेषु न्यावादन्यैव न्याय्यत्व सृचितम् । अत एव श्रीहेमचन्द्रसूर्यतिमौलेग. शायदायि वंश इति । तिना हि धार्मिकं विनान्यस्य प्रशंसायां दोषमंगव, ॥ पामिर । इत्यनेन "सिद्धिः पाद्वादात्" [२] इति सूत्रार्थः सूचितः । अथान्यभ्याधिकन यन गुणेनायं वंशोत्र काव्ये वर्ण्यस्तं प्रकर्पयमाह ।
लोकात्सालातुरीयादेः शन्दसिद्धिरिवानघा । चालुक्यवंशान्जयति नयधर्मव्यवस्थितिः ॥ ३ ॥ ६. पाटस्यवंधान "गन्ययपः कमांधारे" [२.२.७४.] इति कर्मणि
। पालुपयश प्राप्य नयधर्मव्यवस्थितिर्नयो न्यायो धर्मोहिंसादिन्द्र भयोध्या धातिव्यवस्था सम्यक्प्रतिपाल्यमानत्वेन न विद्यतेघ दु:खें कायम पाई मा पन्यां लानघा श्रेयसी सती जयति सर्वोत्कर्षेण वर्तते । पया मालानुगसाइलोंकान मलातुर आभिजनो निवासोस्य "सलातुरा. ticr {ct नागि सालातुर्गयः पाणिनिसत्मभतिम । आदि
पदभारदापनादियाफरणानां श्रीसिद्धसनमल्सवादिहरिभद्रसू
स. ८ . ३. सी डी ८ .३ सी डी एफ मानुदिश्य । . सी पी
सी डी Ring६ ए एफ पम्या मी , ७ सा 10. सीएy. " ... सीडी निk .
marr