________________
[है० १.१.१.] प्रथमः सर्गः।
चुलुक्यस्यादिक्षत्रियविशेषपुरुपस्यायं "तस्पेदम्" [६. ३. १६०.] इत्यणि चौलुक्यः । स चासौ वंशश्च । यद्वा । चुलुकोत्पन्नः पुरुषोप्यभेदाधुलुकस्तस्यापत्यं वृद्धं गर्गादिस्वामि [६. १.४२.] चौलुक्यस्तस्य वंशः संतानश्चौलुक्यवंशस्तस्मै भद्रं स्वस्त्यस्त्वित्याशीर्वादः । “तगद्वायुष्य." [२.२.६६.] इत्यादिना चतुर्थी । यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपर: प्रयुज्यते इत्यत्र भवन्तीत्यस्योपलक्षणत्वात्पश्चम्यादिपरोपि । तेनात्रास्त्विति ज्ञेयम् । आशीर्वाददाने हेतुर्गर्भ विशेषणमाह । क्लृप्तस्याद्वादसि. द्धय इति । स्यादित्यसघातोर्यात्प्रत्ययान्तस्य प्रतिरूपको विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिरव्ययः । अत्र तु भीमकान्तेति विशेपणेनानेकान्तस्यैव साध्यत्वादनेकान्तवृत्तियते । तस्य तत्पूर्वको वा वादः स्याद्वादो नित्यानित्यत्वाद्यनेकधर्मशवलैकवस्त्वभ्युपगमरूपः श्रीमदार्हतमतप्रधानप्रासादचूलावलम्विप्रलम्बोद्दण्डपाण्डुरपताकायमानोनेकान्तवादः। सिद्धिनिष्पत्तिर्ज्ञापनं वा । कृप्ता निर्मिता स्याद्वादस्य सिद्धियेन तस्मै । स्याद्वादसिद्धिविधानेपि हेतुविशेषणमाह । भीमकान्तोद्धतोदात्तहिंस्रशान्तगुणात्मन इति । भीमा रौद्राः कान्ताः सौम्या उद्धता अविनयप्रधाना उदात्ता विनयप्रधाना हिंस्रा धातुका: शान्ता दयाप्रधाना ये गुणा धर्मास्त एव धर्मधर्मिणोरभेदविवक्षया वंशस्य भीमत्वादिधर्मः सहेक्यादात्मा स्वरूपं यस्य तस्मै । अत्र च भीमगुणात्मकत्वकान्तगुणात्मकत्वादीनां परस्परविरुद्धानामपि विरोधी रोधोभाग इव प्रत्यक्षप्रमाणमत्तवृषभेणं वाध्यमानो भंसते । यत उक्तम् ।
दृश्यत्वान्न विरोधोपि कथ्यते युक्तिशालिभिः ।
विरोधोनुपलम्भो हि यतो जैनमते मतः ॥ यदि ह्येषामेकत्र दृश्यमानानामपि विरोध उद्भाव्येत तदैकस्मिन्नपि १ बी सी डी दानहे. २ सी डी गर्भवि . ३ सी डी धिर्विचा'. ४ एफ कान्तास ५ सी डी न्तवादमिद्धिनिष्पत्तिज्ञापन'. ६ बी "त्वाथ. ७ सी डी लाविल. ८ सी डी मकादी. ९ सी डी यो मा . १० सी डी भेणे ना. ११ सी डी भ्रशते. १२ सी डी 'रोधानु.