________________
व्याश्रयमहाकाव्ये [ भीमराजः] श्रीप्सतीप्सति सतः स्म स इत्मुः स्माभिधीप्सति च धिप्सति शत्रौ । मोक्षति स विमुमुक्षति चोच्चैर्नामुमुक्षदनिमित्सति शस्त्रम् ॥ ३५॥
३५. सभीमः सतः साधूनीर्मुरन्तर्भूतणिगर्थतया वर्धयितुमिच्छुः सन्नीप्सति स्म प्राप्तुमिच्छति स्म । तथा जीप्सति स्म ज्ञपयितुं तोषयितुमियेष । तथा धिप्सति दम्भितुमिच्छति शत्रौ विषयोभधीप्सति स्म च । तथा क्षत्रियोत्तमत्वेन शस्त्रं विमुमुक्षति मोक्तुमिच्छति शस्त्रमोक्षमिच्छतीत्यर्थः । शत्रौ विषये शस्त्रमुच्चैरतिशयेन मोक्षति स्म च । तथा शस्त्रमनिमित्सति कातरत्वेन निमातुं प्रक्षेप्नुमनिच्छति शत्रौ शस्त्रं नामुमुक्षन्न प्रक्षेप्नुमैच्छत् ॥ न हामित्सदपशस्त्रममित्सत्क्ष्मां बलैर्जलधिमप्यमिमासत् । दित्सया स च स पित्सति लक्ष्मी दित्सति सँ खलु नार्थिन आशाम्
॥३६॥ ३६. स भीमोपशस्त्रं शत्ररहितं न हि नैवामित्सद्धन्तुमैच्छत् । तथा बलैः सैन्यैः कृत्वा क्ष्माममित्सज्जलधिमप्यमिमासद् मातुमैच्छत् । एतेन सार्वभौमत्वोक्तिः । तथा दित्सया दानेच्छया लक्ष्मी धित्सति स्म वर्धयितुमियेष । अत एव खलु निश्चयेनार्थिन आशा मनोरथं न दित्सति स्म न खण्डयितुमैच्छत् ॥
१ सी डी ईत्सः स्मा. २ ए नाममुक्ष. ३ बी मिच्छति. ४ ए मिच्छद. ५ ए दिच्छया. ६डी स्म स. ७ए लक्ष्मी दिच्छति. ८ डी स्म नस.
-
१रीस्तया. २ बी मित्सुः स. ३ ए पमि. ४ई न वि०. ५ एई 'वे . ६ ए बी सी मिच्छति. ७ ए सतुमा . ८ सी डी 'बिनामाशा.