________________
[हैं. ४.१.१५.] अएमः सर्गः।
६०५ भुवः पाटूपटानि खुग्ग्रहारैर्विदारकांणि यान्यार्वतान्यश्वौघास्तैः पतापतोच्छलन्ती या धूली तया कृत्वा चलाचलघनाघनबुद्ध्या स्थिराम्बुदाशङ्कया गुहबहीं स्कन्दमयूगे दाग्वदावदमुख. केकाशब्दकोरिवकोभूत् । अनेनाश्वसंपदुत्कोस्योक्तः ।। ऐभमस्य मदचिक्लिदहस्तैश्चनसाचलपटूपटदन्तम् । मीदङ्गणमसाहदिहाव्दान्विसयं जगति कस्य न दोश्वत् ।। ३४॥
३४. अस्य भीमस्यभं हस्तिवृन्दमिह पृथ्व्यां कस्य विस्मयमाश्चर्य न दश्विन्न ददौ । यतो मदेन चिक्लिदा आर्द्रा ये हस्ताः शुण्डास्तैः कृङ्गिणं भूमि मीढुत्सितवन्मदोन्मत्तमित्यर्थः । तथा चनसा निर्मला: कुटिला वाचलपटूपटा दानाद्रीणामपि विदारका दन्ता यस्य तत्तथाव्दान्मेघानसावत्प्रति द्विपाशङ्कयासोढवत् ॥ ईयियिषति । ईप्यिपिषति । इत्यत्र "यिः सन्वेर्व्यः" [29] इति द्वित्वम् ॥ जुहोति । जिहेति । अत्र "हव. शिति" [१२] इति द्वित्वम् ॥ चराचर । चलाचल । पतापत । वदावद । घनाधन । पाटूपट । इत्येते "चरा. चर०" [३] इत्यादिनाचि कृतद्वित्वा निपात्या वा । पक्षे । अचल इत्यादि। केचित्तु पटूपटेति निपातयन्ति । चिलिदचनसा । "चिक्लिद०" [१४] इत्यादिना निपात्यो । दाश्चत् । असाह्नत् । मीत् । इत्येते "दाश्वत्०" [१५] इत्यादिना निपात्याः ॥
२ई दास्वत्.
-
-
र सीडी कानि या . २ सी कारव. ३ ए स्यैव ह'. ४ई दास्वन्त्र, ५ए दी। ततो. ६ए वागण. ७ए इन्सित. ८ सी ला राई. ९ए चिद. १० वी दविसौ. डी दचिन्न'.