________________
है. ४.१.१६.] अष्टमः सर्गः।
६०७ धित्सति स न पयोप्यवितीर्ण तजनः कथमलिप्सत वित्तम् । नात्र कोपि समरिप्सत कोपात्सोन्तकेप्यविनये यदशिक्षत् ॥३७॥
३७. यद्यस्माद्धेतोः स भीमोविनयेपन्याये सत्यन्तकेपि यमेपि विषयेशिक्षच्छक्तुमैच्छन् । अनुशासितुं समर्थोभूदित्यर्थः । तत्तस्माद्धतोरत्र जगति जनोवितीर्णमदत्तं पयोपि जलमपि न धित्सति स्म न पातुमियेष । कथं पुनरवितीर्ण वित्तं द्रव्यमलिप्सत प्राप्नुमैच्छन्न कथमपीत्यर्थः । तथा न कोपि कोपात्समरिप्सत संरम्भं चक्रे । चौर्य कलहं च न कोपि चक्र इति भावार्थः ॥ पित्सते स्म शरणार्थमपित्सन्नारिरात्सुरथ वा य इमं हि । तं स रित्सति न कोपि न कौचिद्रेधतुर्न खलु केपि च रेधुः॥३०॥
३८. यो नरोपित्सन्पतितुमनिच्छन्नभ्रंशितुकामः सब् शरणार्थ स्वरक्षायायथ वा य आरिरात्सुः सेवितुकामः सन् हि स्फुटमिमं भीमं पित्सते स्म जिगमिपति स्मैं तं नरं कोपि न रित्सति स्म न हिंसितुमैच्छन्न कौचित्कावपि तं रेधतुर्जन्नतुर्न केपि च तं खलु निश्चयेन रेधुः। त्वं हि रेधिथ रराध तु नायं त्वं विरेणिय विरेणुरमी तत् । नो यदा बभणिथावभणुः के सोन्वशादिति विवोध्य सवादान
॥३९॥ ३९. स भीमः सहवादेन ये तान्सवादान्मिथो विवदमानामरा
-
१ए तधनः, २ सीत्र केपि. ३ बी पिच्छना ४ वी रेणय. १ईसित स. २ सी डी च्छन् । क. ३ई के। क्रोयें. ४ बीन च को. ५ डी र्थः ॥ वित्स ६५ पते रम. एस न तर. ८सी डीर न को. ९ डीपि न रे. १० वी तुजपतु. ११६ च स.