________________
३२८
व्याश्रयमहाकाव्ये
[मूलराजः]
लोकव्यवहारज्ञतोक्का । तथा लीला शृङ्गारचेष्टाविशेषः । सह तया । उपलक्षणत्वाद्विलासादिभिश्च स्वाभाविकालंकारैर्वर्तन्ते यास्ताः । तथा स्त्रीभिः संस्कृता: सखीभिर्मण्डनालंकारादिभिः शोभिताः । “प्राग्वतः" [६.१. २५ ] इत्यादिना नमि श्रेणीश्च । तदेवं विशेषणसूचितैरालम्बनविभावोद्दीपनविभावैः शृङ्गारस्य प्रकर्षप्राप्तत्वाद्वधूनामत्यन्तं दुस्त्यजानामपि दण्डनायकैः सहसा त्यागेन स्वस्वामिनि ग्राहारावुत्कृष्टा भक्तिः सेनायुक्तनृपैस्तु प्राहारेः प्रचण्डाज्ञता सूचिता । सेनान्य इत्यनेनाभिधेया: सेनायुक्ता नृपास्तु त एवात्र ज्ञेया येमित्रा ग्राहारिणा निर्जित्य स्वसेवकीकृतास्तेपामेव ह्यादेशाकरणेतिभीरुत्वादेवमागमनसंभवः । एवं चात्रामित्रबलागमनमुक्तम् ॥ वृद्धाकृतमङ्गलास्त्रिशल्यीभृत ईयुः सुभेटाः श्रितास्तुरङ्गीः। द्विद्रोणीः षड्पास्त्रिपण्याः शतकम्बल्या याचितास्त्रिविस्ताः ॥४५॥
४५. सुभटा ईयुरागताः । किभूताः सन्तः । वृद्धाभिः स्थविरखीभिः कृतं मगलं चन्दनवर्धनादि येषां ते । तथातिवलिष्ठत्वात्रिशल्यीभृतस्त्रीणि शल्यास्त्राणि धारयन्तः । तथा तुरङ्गीः श्रिता आरूढाः । कीदृशीः। द्रोणश्चतुराढकी धान्यमानभेदः । अत्र चोपचाराद्रोणस्थं धान्यमुच्यते । द्वाभ्यां द्रोणाभ्यां क्रीता द्विद्रोणीः । षभिवृपैर्वृषभैः क्रीता: षटुपाः । त्रिभिः पणै. कापणैरनेकस्वर्णमाषसमुदायरूपैर्मानभेदै. क्रीता: “ पणपाद" [६ ४ १४७] इत्यादिना ये त्रिपण्यास्तथा कम्बलोस्य स्यात् “ कम्बलामाग्नि" [ ७.१. ३४] इति ये कम्वल्यमूर्णापलशतम् । शतेन कम्बल्येन फ्रीताः । तथाचित: कर्पासादिक्रया१ए यी सी भटानि. २ ए ली पण्या श. १ ए सी डी वियोग. । स. २ ए सी vटलाल'. ३ यी "णि शिल्पाला. ४ सी यत. । त. ५ सी द्रोणी प.