________________
[है.२.४.२०.]
चतुर्थः सर्गः।
३२९
णकानां दश भाराः । द्वाभ्यामाचिताभ्यां क्रीता व्याचिताः । तथा विस्तः स्वर्णस्य षोडश माषाः । त्रिभिर्विस्तैः क्रीताः । एषु पञ्चस्वपि "मूल्यैः क्रीतः" [६.४.४९.] इतीकणो "अनान्यद्विसुन्६.४.१४०] इति लुप्। एषु च विशेषणेषु तत्तद्धान्यादिक्रीतानेकभेदतुरङ्गयपेक्षया समुच्चयार्थाश्चा अध्याहार्याः । यत्रतानि धान्यादीनि दुर्लभानि तत्तद्देशोद्भवत्वस्य विवक्षितत्वेन तत्तद्देशापेक्षया द्विद्रोण्यादिना बहुमूल्येन क्रीतत्वादतिश्रेष्टा इत्यर्थः । पूर्ववृत्ते मित्रवलमुक्तमवेतनवृत्तेषु चाटविकादीनि चत्वारि बलानि वैश्यन्त इत्युद्धरितन्यायादनेन भृतकवलागमनमुक्तम् ।।
कथाः । भीमाः । ताः । इत्यत्र "आत्" [१८] इत्याप् ॥ गौरीः । वन्दी: । नदीः । इत्यत्र "गौरादिभ्यो मुख्याद्डी" [१९] इति डीः ॥ मुख्यादिति किम् । भूरिनदाः ॥
अण् । तापसी. । कम्पकारीम् ॥ भन् । औत्सीः ॥ एयण् । सौपर्णेयी ॥ ए. यन् । शिलेयीम् ॥ एयन् । शैलय्या । निरनुबन्धनिर्देशः सामान्यग्रहणार्थः । इकण् । आक्षिकीः ॥ नन् । स्त्रैणीः ॥ सन् । पौत्रीः ॥ टित् । शाकीकीः। इत्यत्र "अणनेये" [२०] इत्यादिना डीः ॥ अणादीनां षष्टीनिर्देशेनाकारस्य विशेषणं किम् । पाणिनिना प्रोक्तं पाणिनीयम् । तदधीयत इत्यण् । तस्य "प्रो. कात्" [६ २.१२९.] इति लोपे पाणिनीया वधूटीरिति डीर्यथा मा भूत् ।। प्रत्यासत्या तैरेवाणादिभिः स्त्रिया विशेषणं किम् । उशनसा प्रोक्ता नीतिरौश. नसी तामधीयत इत्यण् । तस्य "प्रोक्ता" [६२.१२९] इति लोपे "डयादेः" [२.४.९५] इत्यादिना डीलोपे डीर्यथा न स्यादौशनसा वधूटीः । अस्त्यत्राणाकारो न तु तदभिधेया नीतिलक्षणा स्त्री प्रत्ययारे । यदभिधेया तु वधूटीलक्षणा स्त्री प्रत्ययाहाँ न तस्याकारोस्तीति । तथा चारुवलित्रया वधूटीः ॥
, १ वी द्विः . २ वी वक्षन्त. ३ सी पसी । क. ४ ए सी अझ् । अत् ।
औ. ५ वी पौलीम् । टि. ६ ए सी के प्राणि'. vधी शसना . ८५ सीडी णो अका.