________________
३३०
व्याश्रयमहाकाव्ये
[मूलराजः] वधूटीः । इत्यत्र "वयसि" [२१] इत्यादिना ही ॥ अनन्त्य इति किम् ।
वृद्धा ॥
त्रिशल्वी । इत्यत्र "द्विगो:" [२२] इत्यादिना हीः ॥ द्विद्रोणीः । इत्यत्र "परिमाणात्" [२३] इत्यादिना ही ॥ परिमाणादिति किम् । पढेषाः॥ तद्धितलंकीति किम् । त्रिपण्याः॥ अवि(वि)स्ताचितकम्बल्यादिति किम् । त्रिवि(वि)स्ताः । याचिताः । शतकम्बल्याः ॥ मेदा बद्धोत्कचास्त्रिकाण्ड्या नवकाण्ड्या दशकाण्डया च रज्ज्वा। क्षेत्रभुवः फालया द्विकाण्डाः षट्पुरुषीः परिखा विलय चेयुः ॥४६
४६. मेदा भिल्ला एयुः । किं कृत्वा । द्विकाण्डा द्विशरप्रमाणाः क्षेत्रभुवः क्षेत्रभूमीः षट्पुरुषीः षट्पुरुषप्रमाणाः परिखाश्च फालया वि. लवयोमुत्य । कीदृशाः सन्तः । नवकाण्ड्या दशकाण्डया च नवभिर्दशभिर्वा काण्डैः शरैः क्रीतया रज्वा कृत्वा बद्धा उदूर्ध्व कचा यैस्ते । कीदृश्या । त्रीणि काण्डानि शराः प्रमाणं यस्याः । “ प्रमाणान्मान " [७.१. १३९ ] इति मात्रट् । “द्विगोः संशये च" [७.१. १४३] इति लुप् । तया त्रिकाण्ड्या । अनेनाटविकबलागमनमुक्तम् । जातिरलंकारः ॥ द्विपुरुपया भान्स कुन्तयष्ट्या रेवत्यामतिरोहिणीशशत्रुः । नील्यावन्त्याथ नीलयोचैः पैट्या नील्याद्भिर्नु लक्ष आगात् ॥४७॥
४७. स प्रसिद्धो लक्षो नाम राजागात् । कीदृशः । द्विपुरु१ वी 'दोक्तचा. २ सी डी ल्यार्थ'. ३ ए सी पल्यानी . ४ ए सी दिनु ल'.
१सी गादि . २ धी लुगीति. ३दी चिता । . ४ ए सी काण्ट्या च. ५ए सी डी भिवा. ६ ए सी मारत् ।। ७ एसी लक्ष्यो ना.