________________
८०४ ब्याश्रयमहाकाव्ये
[ कर्णराजः] भिर्नरैः कलिं पापयुगं प्रलम्भं प्रलम्भमभीक्ष्णं वञ्चयित्वा हि स्फुटमा. स्मा न प्रालम्भि परमपुरुषार्थमोक्षप्रापणेन न वञ्चितः । किंभूतैः । सशिवोपलम्भैः परमात्मदर्शनयुक्तैः । ते परमज्ञानिनः सन्तः सिद्धा इत्यर्थः॥
अपस्किरन्ते श्वकविकिरोक्षाणः । अन्न "अपात्" [९५] इत्यादिना स्सट्॥ विकिर । इत्यत्र "चौ विकिरो वा” [९६ ] इति वा स्मद निपात्यः ॥ प्रस्तुम्पति वत्सः स्वगिंगवीम् । अत्र "प्रात्" [९७] इत्यादिना स्सद ॥ अन्ये तु प्रात्परस्य तुम्पतिशब्दस्य गव्यभिधेये स्सडादिः स्यात् । प्रस्तुंम्पतिः । तुम्पतिधातोस्तु स्सद न स्यादिति मन्यन्ते ॥ एके तु प्रात्तम्पतेः कपीत्यारभन्ते । कपि हिंसाया कॅपर्याये वा कपि समासान्त इति च व्याचक्षते । प्रस्तुम्पति वत्सः स्वर्गिगवीम् । दुग्धक्षारणायोधसि हिनम्नीत्यर्थः । प्रस्तुम्पकः ॥ नन्दतु । इत्यत्र "उदितः" [१८] इत्यादिना नोन्तः ॥
मुञ्च । सिन । तृम्फन् । अहम्फन् । गुम्फन् । शुम्भन् । उम्भामि । इत्यत्र "मुचादि" [९९] इत्यादिना नोन्तः ॥
अंजम्भः । अत्र “जभः स्वरे" [१००] इति नोन्तः ॥ रन्ध । इत्यत्र "रध" [१०१] इत्यादिना नोन्तः ॥ इटि तु परोक्षायां रेथुषीम् । अत्र नस्य लुक् ॥
भारम्भ । इत्यत्र "रम" [१२] इत्यादिना नः ॥ अपरोक्षाशवीति किम् । आरेमे । मारमत ॥
-
२२ २३
१ डीरपुषा. २ ई कैः । प. ३ ई विष्करो. ४ वी अपीत्या. ५ ए इना. ६ ए सी डी °ष्किरो. ७ए स्सद्भिपा. ८ ए स्वगिंग. डी स्वर्गग। ९ ए स्तुपति. १० ई तिगौः । तु. ११ ए तोस. १२ सी डी °स्तु न. १३ बा रम्भे । क. १४ ए कन्यर्या . सी कत्या. ई कन्या . १५ सी डी ति व्या. १६ ए दस्तास्व. १७ डी न्तः । मुच. १८ ए तृफत् । म १९ ए उमा त्य. सी डी उम्भन् । ६. २० ए अतजमस्व. २१ डी क्षाया रे. २२ ए रेधुषी . २३ ए सी डी पी । म. २४ एनः ॥ स्वप, ।