________________
[है० ४.४.९५ ]
दशमः सर्गः।
दितः कार्यस्य संसिद्ध्या दृष्टोत एव चाहम्फंस्तपोध्यानादिनाक्लिश्यमानोत एव च शुम्भञ् शोभमानोत एव च सुधया तेम्फनिवात एव च वचनैः कृत्वा हागनिव गजोतिहणत्वेन वचसां स्मितसितत्वात्सुसंवद्धत्वाञ्च मुक्ताकलापानिव गुम्फन् प्रश्नन् ॥ आरेभ आलंम्भ्यपशूननालम्भयन्पुरो यः करुणां लभन्तीम् । त्वामचितुं नेन यशांसि लम्भं लम्भं विभोलम्भ्युपलम्भ्यसिद्धिः
॥७७॥ ७७. हे विभो स्वामिनि यस्त्वामचितुमाग्भे । कीहक्सन् । पुरस्तात्तवाग्रत आलम्भ्यपशून्वध्यांश्छागादिपशूननालम्भयन्नहिंसन्। यतः किंभूतां त्वाम् । करुणां लभन्तीं प्राप्नुवतीम् । तेन पुंसा कर्ता यशांसि लम्भं लम्भमुपलभ्यसिद्धिः प्रशस्यकार्यनिष्पत्तिरलम्भि प्राप्ता ॥ अमूपलम्भां मतिमत्र लाभं लाभं तेवालाभि पदार्चनं यैः । मालम्भि नात्मा हि कलिं प्रलम्भं प्रलम्भमेभिः सशिवोपलम्भैः
॥७८ ॥ ७८. यैर्नरैरसूपलम्भां दुःप्रा(दुष्प्रा)पां मतिं शानं लाभ लाभमत्र जगति तव पदार्चनमेलाभि । सज्ञानैयस्त्वत्पादपूजा प्राप्तेत्यर्थः । ए.
१ ए आम्भप. २ वी लम्भप. ३ ए चिंत ते. ४ डी भ नवा. ५ ए सवाला . ६ ए प्रलिम्म'. ७ वी लभ प्र. ८ ए प्रलिम्भ.
१ डी दितोकि. २ ए तृफन्नि'. ३ बी वा तृप्यन्निवात. ४ सी डी °व व. ५ए चनै.. ६ डी सवद्ध. ७ ए मुक्ताक. ८ ए बी सी ई प्रथन् ९ए तथान. १० बी लम्भप. ११ ए पशून्व. १२ बी शून्पध्या . १३ ई मती प्रा. १४ वी वन्तीम्. १५ ए बी सी डी लभ्यसि. १६ बी निप्पत्ति. १७ डी रैरसू. १८ सी लामम'. १९ सी डी ति नव. २० ए दार्थन. २१ए लापि । स. २२ ई त्यर्थ । ए०.