________________
[ हे० ४.१.६४.]
अष्टमः सर्गः।
६३१
मापेक्षत्वंप्यत्र समासो नियसापेक्षत्वात् । तथा यदलं केतुभिर्वजैः कर्तृभिर्गगनमाणुनवद्वंहीयस्त्वेनाच्छादयत्तद्वलमये स्वस्याग्रतोचीकरत् । शवभिषणनायासंख्यं सैन्यमये कृत्वा चचालेत्यर्थ.॥ सुप्वापयिषु । इत्यत्र "स्वपो णावु." [ ६२] इति पूर्वस्योत् ॥ अचीकरत् । इत्यत्र "असमान" [३] इत्यादिना पूर्वस्य सनीव कार्यम्॥ असमानलोप इति किम् । अचकथत् ॥
अचीकरत् । इत्यत्र "लघोर" [ ६४ ] इत्यादिना दीर्घः ॥ अस्वरादेरिति किम् । औMनवत् ॥ तं स सिन्धुवहमाप महीं योतस्तरत्क्षितिभृतोददरच्च । नोत्तितीर्घमुदतत्वरदब्धि द्रागसम्मरदपारपयोभिः ॥ ७४ ॥
७४. स भीमस्तं सिन्धुवहं पञ्चनदाख्यं वहनमाप प्राप यो वहो महीमपारपयोभिरपर्यन्तजलैः कृत्वातस्तरत्प्लावितवान्क्षितिभृतोद्रीनदरच जलाघातैर्व्यदारयच्च । अत एव द्रागब्धिमसस्मरस्मरयामासाथांदब्धि दृष्टपूर्विणो लोकान् । अत एव चोतितीर्घमुत्तरीतुमिच्छं नरं नोदतत्वरद्दुस्तरत्वाशङ्कया नोत्सुकमकार्षीत् ॥
धामपस्पशदपप्रथदम्भोमम्रदत्तटतरूंश्च तरङ्गैः । यस्तटानि मकरैरववेष्टदाविवेष्टदथ कं न भयेन ॥ ७५ ॥
७५. यो वहस्तरङ्गैः कर्तृभि व्योमापस्पशस्पर्शितवान् । तथाम्भोपप्रथब्यस्तारयत् । तथा तटतरूनमम्रदच्चोन्मूलयामास च । तथा
१ए 'दाधिवे'
१ सी यशापे २ डी ववही . वीई वहीं. ३ सी सख्यसै, ४ सी कार्य ॥ म. ५ सी दाख्यव. ६ सी ददार. ७सीडीई रत्मार'. ८ डी तिरी.