________________
६३०
व्याश्रयमहाकाव्ये [ भीमराजः ] राजभिर्बहुभिरप्यसको चिच्यावयिष्यत उदग्रतरः कैः। येन सोपि किल दर्पजुपा चुच्यावयिष्यत इनस्त्रिदशानाम् ।।७२।।
७२. येन चेदिना दर्पजुषा सता से शौर्यादिगुणैः प्रसिद्धस्त्रिदशानामिनोपि शक्रोपि चुच्यावयिष्यत इन्द्रपदाद्धंशयितुमिप्यतेसको चैद्य उदग्रतरः पूर्वोक्तबलौदिसंपदोटतरो बहुभिरपि राजभिः कैश्चिझ्यावयिष्यते । एतेन त्वां विना त्वन्नपैर्बहुभिरप्यसौ न साध्य इत्युक्तम् ॥
शिश्रावयिप्यते शुश्रावयिष्यते । सिनावयिष्यते असुस्रावर्यिप्यत । दिदावयिषु अदुद्रावयिष्यत । उत्पिप्रावयिषु उत्पुप्रावयिप्यते । पिप्लावयिपु अपुप्लावयिष्यत । चिच्यावयिप्यते चुच्यावयिष्यते । अत्र "श्रु" [६१] इत्यादिना पूर्वोत
इर्वा॥
दीर्घनिद्रमथ सोरिंगणं सुप्वापयिप्वसिकरोचकथत्तत् । मत्रिणां बलमचीकरदने केतुभिर्गगनमौणुनवद्यत् ॥ ७३॥
७३. अथैवं परोक्तयनन्तरं स भीमस्तच्चरवचनं मत्रिणामचकर्थत्तैः सहामत्रयदित्यर्थः । कीहक्सन् । दीर्घा कदाचिदप्यजागरणेन प्रलम्बा निद्रा मृत्युरूपा यत्र तद्यथास्यादेवमरिगणं सुष्वापयिषुः शाययितुमिच्छरैसिः करे यस्य सः । कोपावेशाच्छच्छेदायात्तखड्ग इत्यर्थः ।
१ सी रिमण सु. २ बी र्गमन'.
१बी सी डी स सौर्या. २ ए तेशको. ३ ए लालिस'. ४ सी सिपाव'. ५ ए अशुश्राव. ६ यी ष्यते । दि. ७ सी प्यते। चि. ८ ए ' स्रुनु . ९५ यत् स. १० डीपुः स्वापयि'. ११ सी रसि क. १२ डी कोप'. १३ सी'ख'.