________________
०१.३ २. प्रथमः सर्गः ।
__ ३१ न यो हल्मात्रझल्मात्राभिन्नः सोपि क्षणाद्भवेत् ।।
दाता पण्णां दर्शनानामस्सिन्वाङ्मयसमनि ।। ३९ ।। ३९. चो नगे न हमात्रयल्मात्राभितः । हल व्यसनम् । हलेव हमात्रम् । झन् धुर । झलेब अल्मात्रम् । मानगन्दात्र सार्थ एव । द्वन्द्वे । तयोगभिमो नाता न न्यान् । यो व्यसनधुसंतामपि न वेत्तीत्यर्थः । सोप्यस्मिन्पुरे पण्णां पटुख्याना दर्शनानां जैन बौद्धर मांख्य वापिकटनेचायिक जैमिनीयमतसंबन्धिनां तत्तत्तत्त्वदेवताप्रभागादिप्रकारामशास्त्राणां क्षणालंटिति नाता भवेन् । यतः किभूतेस्मिन् । वाटायमानि वाचा विकागेश्या वा वाङ्मयं व्याकरणतर्कसिद्धान्तसाहित्यादिनर्वगामाणि । तर पुरुपविगे पुस्तकादि चाधारं बिना नावतिष्टत इत्याद्वाहावन्य वाट्नयवतां पुरुषविशेषपुस्तकादीनां सद्मनि गृह सबंधामपाठसामन्योपेत इत्यर्थः ।।
मुबाइयते । निदृष्ट्येत । गिनिन् । समुन्छ । एतग्निदत् । शमाभाग्य। एतायायान् । इदम्य । पन्मुनी । उमनाः । इत्यत्र "तृतीयस्य पञ्चमे" [:] इति वानुनामिकः ॥ तृतीयस्पेति किन् । चतुर्मुख ॥ पञ्चन इति किन् । क्षणाझवेद । पत्रिनु प्यानस्य स्थानेनुनासिक वानुनासिकमिच्छन्ति । तत्य च "हस्साङ्क: जना" [..३.२०] इति द्वित्वं च नेच्छन्ति । तन्मते । हल्मान अमात्र॥
वाय । पग्गाम् । इत्यय "प्रत्यये "[२] इति नित्यमनुनासिकः । पदान्त इत्येव । समनि ॥
ताशामाग्णा
१बी तत्तत्व. २ एफ ज्झति. ३ सीडीवो वा. ४ वी दि वाघा. ५ वी सी डी एफ मुखः 1. ६ डीके चानु. ७ एम मात्र . ८ एफ 'रलायन् ।. ९रीच्या . पफप्यं प.