________________
द्याश्रयमहाकाव्ये
[मूलराजः]
तावद्धिमांशरानन्दी तावद्हेमाद्रिरुन्नतः । वाग्वादिनोत्र नेक्ष्यन्ते यावद्विष्वरिहना नराः ॥ ४० ॥ ४०. हिमांशुश्चन्द्रस्तावदानन्दी जगतामाहादयिता । तथा हेमाद्रिमेंरुस्लावदुन्नत उचो यावत्र पुरे नराः सजना नेक्ष्यन्ते । किभूताः । वाग्वादिनो वाचा सत्यमितमधुग्या वाण्या हादिनः सकलपृथ्न्या आनदनशीला. । तथा विप्वम्हिता विप्वक् समंतत: सर्वैः प्रकारैः सर्वेषु च हिता अनुकूलाः । एतेनोन्नतमनस्कत्वसूचा । उन्नताशया हि विष्वन्हिताः स्युः । तुच्छाशयास्तु कदाचित्कार्यवशेन हिता: कदाचिन्नेति । वाग्धादिविष्वग्घितानामत्रत्यजनानां दर्शने सुधांशुमेरू आनन्दकोन्नतावपि न किचित्यतिभामते इत्यर्थः ॥
यशःकृतककुम्भासैद्विदृतिप्रथितैर्नृपः। ककुव्हस्तिवलरत्र तुरापाट्टियमश्नुते ॥ ४१ ॥ ४१. अत्र पुरे नृपैर्वनराजादिभिहेतुभिस्तुराषाडिन्द्रो हियमभुते समाते । कीदृशैः । फकुहस्तिवलैः । दिग्गजपराक्रमैरत एव द्विवृतिप्रथितैः । द्विपां शतॄणां हत्या हननेन सर्वत्र विख्यातैरत एव च यशसा फील् कृत: फफुभां दिशां हासो लक्षणयोध्योतो येस्तैः । अत्यनृपान्मनुप्यानपि वलादिना स्वस्मादधिकान् दृष्टेन्द्रो लज्जत इत्यर्थः ।।
अनज्झलिव सोहल्भ्यां धर्मार्थाभ्यां युतो जनः । निरीक्ष्यतेत्र निप्पापं चेष्टयन् हितकाम्यया ।। ४२ ॥ ४२. अन्न पुरे स सर्वत्र प्रसिद्धो जनो लोको हितकाम्ययैहिकपा१ एफपा १ सी डी भिन्या मा. ३ सी दरी . ४ एफ Sing'. ५ एन.६ पी .