________________
व्याश्रयमहाकाव्ये
[मूलराजः
पित्राध्याहार्यः । ब्रह्मस्कन्दावप्येतन्यायानस्य पुरस्य नीतीः स्तोतुमेतावन्त ईदृशाश्चात्र न्याया इति वर्णयितुं न क्षमौ न समयौँ । एतेनात्रत्यन्यायानां श्रेष्ठतमत्वमसंख्यत्वं चोक्तम् । अत एवैतत्पुरं सूरिभिस्तत्वातत्त्वविवेककुशलवृद्धेर्धनधान्यद्विपदचतुष्पदादिसमृद्धिवर्धनस्य हेतुः कारणं हयेत कध्यते । वर्तमानाया अर्थेपि कचित्सप्तमी दृश्यते। भवति हि न्यायवति पुरे लोकः श्रीपात्रम् । यद्वा । सूरिभिर्वास्तुविद्याकुशलैर्वास्तुविद्यानुसारेण निर्मितत्वाद्वृद्धहेतु येत । वास्तुविद्यानतिक्रमेण निर्मिते हि पुरे श्रीविजम्भते । णिद्वत्रिद्वदिति । यथा णित् णानुबन्धो णि गादिनित बानुवन्धो विजादिश्च प्रत्ययो वृद्धेरैदौदालक्षणाया हेतुः सूरिभिर्वयाकरण: कथ्यते ॥
अस्मिन् सागरुधूमेन्दशङ्काभाग्णशिखः शिखी । समुञ्जचभुरुद्गम्य सुवाइवत उद्मनाः ॥ ३८ ॥ ३८. सहागरोधूमेन वर्तते यत्तस्मिन् सागरुधूमेस्मिन् पत्तने गैवएगफाराकारा शिखा चूडॉ यस्य स णशिखस्तथा वकाराकारा चक्षुचन्य स बचधुः । नागरलिपी हि णकारवकारावेवं लिख्यते । यथा । रणब । शिखी मयूर उद्गम्य ग्रीवामूर्वीकृत्य सुवाग्मधुरस्वरं यथा बाटेवं उचते फेफायते । फोक् सन् । अब्दशङ्काभाग मेघवितर्कवान् । जन एप मुहत्संगमाभिमायेण समुत्सहर्षः । अत एव चोयना उत्कप्टिनः । एतेने नामा गरुः प्रभूतो देवगृहेषु विलासिभवनेथु च दन्दाते यावता तो नभस्तलेभ्रपटलविभ्रमं वहतीत्युक्तं स्यात् ।।
वाटय रचने के कामाभप्रायेण समुनभूती देवगहेषु विलयुक्त स्यात् ।।
१ एफ wिar. २ सी अन् । सू.डी घम् । अथवा सू. ३ सी एफ गर. ४ सीडीमल का . ५ वी टात्य. ६ बी सीरी