________________
है० २.३.१५.] तृतीयः सर्गः।
२६९ श्वासित: । यतो वत्सलत्वादिनातिक्रान्ते मातुःष्वसृपिर्तुःष्वसारौ यया तया ॥
मातुःखस्रा पितुःस्वसा मुन्नदीनाः सह बजाः।
क्रीडानिष्णानदीष्णातॄनत्वरन्तेक्षितुं द्विपान् ॥ १०४ ॥ १०४. मातुःस्वस्रा पितुःस्वस्रोपलक्षणार्थत्वान्मातृपक्षेण पितृपक्षण घ सह ब्रजा गोकुलस्था जना द्विपानीक्षितुमत्वरन्त ससंभ्रमं चेलुः । यतो मुद्धपः सैव पूरेणाप्लावकत्वान्नदी तत्र सान्ति के मुन्नदीनाः । कुतूहटपूराष्ट्राविता इत्यर्थः । यत: किंभूतान् । नदीष्णातॄन्कौशलान्नद्यां सायकान् । एतदपि कुत इत्याह । यतः क्रीडानिष्णान् जलकेलिकरणचतुरान् । गजो हि जलकेलिं कुर्वन्तोत्यद्भुतत्वाद्देश्याः स्युः ।।
स्वःसिन्धाविव निस्नानपतिस्माताः समुच्छ्रयात् ।
प्रतिष्णातप्रतिष्णानव्यूता ध्वजपटा वभुः ॥ १०५॥ १०५. रथादिस्था ध्वजपटा वभुः । यतः प्रतिष्णातं क्षालनेन शुद्धं यत्प्रतिष्णानं सूत्रं तेन व्यूता निर्मलसूत्रमयाः । उत्प्रेक्ष्यन्ते । समुच्छ्रयादौनत्याद्धेतोः स्वःसिन्धौ व्योमगगायों निस्नानप्रतिस्माता इव निमानेन निश्चितनानेन कृत्वा प्रतिस्माता इव निर्मलीभूता इव । येपि प्रतिष्यातमतिव्याप्त्यादिदोषाभावेन शुद्धं यत्प्रतिष्णानं वेदादिसूत्रं वन व्यूताः पाठेनात्यन्तं वासिवाशर्याः स्वःसिन्धौ निश्चितं स्त्रावाश्च स्युस्ते समुच्छ्रयाँलोकमध्य औन्नौद्धजपटा इव भान्तीत्युक्तिः ॥ १वी दीला स.
१ ए सी तुः स्वसा. २ सी ना दि ज. ३ सी दृशाः त्युः ॥. ४सीयां न मा. ५ए सी विशाता. ६ सी 'याः स्वासि ७ बी या लोक. ८५ या ध्वन.