________________
ब्यायमहाकाव्ये
[मूलराजः] २७० मातृत्वसपिगृप्वस्रोः । इत्यत्र "मातृपितुः ससुः" [१८] इति ॥ मातुःप्वसृपितुःप्वसा । इत्यत्र "अलुपि वा" [१९] इति वा प: पक्षे । मातुः स्वना । पितुः स्वमा ॥
निप्णान् । नदीप्णातॄन् । इत्यत्र "निनद्याः" [२०] इत्यादिना पः ॥ कौशल इति किम् । निमान । मुन्नदीखाः ॥
प्रतिष्णात । इत्यत्र "प्रते: [२१] इत्यादिना पः ॥ सूत्र इति किम् । प्रतिघाताः ॥ प्रतिष्णान । इत्यग्र "मानस्य नाग्नि" [२२] इति पः॥
रथाश्चीत्कृतिविस्तारैष्टरा विष्टरं श्रियाम् । दधुर्वनर्पिविष्टारवृहतीगानविस्तरम् ॥ १०६ ॥ १०६. विष्टरस्य वृक्षस्येमे वैष्टरा रथाचीत्कृतिविस्तारैः कृत्वा वनपिभि. कर्तृभिविष्टारबृहत्याश्छन्दोभेदस्य यानि गानानि गीतयस्तेषां विस्तरं प्रथां धुरधारयन् । किंभूतम् । त्रियां गाम्भीर्यमाधुर्यादिशोमानां विष्टरमासनं स्थानमित्यर्थः । वनपिच्छन्दोगानतुल्यानि चीत्कृ. वानि रथाश्चरित्यर्थः ।।
वटराः । विष्टरम् । विष्टारवृहती। इत्यत्र "वै सः" [२३] इति पः॥ नानीत्येव । विस्तारः । विस्तरम् ॥
अश्वकण्ठेषु मण्याल्योभिनिष्टनावलीनिभाः।
शशंसरभिनिस्ताना युधिष्ठिरगुणं नृपम् ।। १०७ ।। १०७. अश्वकण्ठेवभिनिष्टानावलीनिभा वर्तुलत्वेन विसर्गश्रेणीस१बी कृतदि. २ सी वीमान.' १सी पि. २५ सीसी तिलान'. ३ सी वा नर्षि.