________________
-
-
-
[है. २.३.२६.] तृतीयः सर्गः।
२७१ निभा मण्याल्यो हेमशहादिमयमणिपङ्कयो नृपं शशंसुस्तुष्टुवुरिव । इवोवसेयः । यतश्चलनेनान्योन्यं संसर्गादन्योन्येनैव च कर्नाभिनिस्तन्यन्ते शब्दाय्यन्तेभिनिस्तानाः । किमिति शशंसुरित्याह । यतो युधिष्ठिरगुणं न्यायादिगुणैर्युधिष्ठिरतुल्यम् ॥
गविष्ठिराभाः श्रीपेणहरिसिंहादयोबुडन् । विष्वक्सेनोग्रसेनोरुसेनेत्र कटकोदधौ ॥ १०८ ।। १०८. गविष्ठिराभा न्यायादिना गविष्टिरमुनिसमाः श्रीषणहरिसिंहादयो राजानोत्र मूलराजीये कटकोदधावत्रुडन्नलक्ष्यी वभूवुः। यतो विप्वक्सेनो विष्णुरुग्रसेनः कंसपिता द्वन्द्वे तयोरिवोल्यों वहत्यः सेनाः कटकविशेषा यत्र तस्मिन्नतिमानानेकनृपसेनालयत्वादत्यन्तं महाप्रमाण इत्यर्थः ॥
ममिनिष्टान । इत्ययम् "ममिनिष्टानः" [२४] इति निपात्यते ॥ नानी. वेव । मभिनितानाः॥ गविष्टिर ।युधिष्टिर । इत्यत्र "गवि' [२५] इत्यादिना पः ॥ श्रीपेण । इत्यत्र “प्रत्यकः" [२६] इति पः ॥ एतीति किम् । हरिसिंह ।। मक इति किम् । विष्वक्सेन ॥ नाम्नीत्येव । उरुसेने ॥ नाम्यन्तस्थोकवर्गादिपेव । उग्रसेन ॥
अग्रे रोहिणिपेणीभूत्पश्चाद्रोहिणिसेनजः । पार्थे शतभिपक्सेनः स पुनर्वसुषेणकः ॥ १०९ ॥ १०९. स्पष्टः । किं तु रोहिणिषणादयो राजविशेषाः । तथाज्ञातः
१वी वोत्रावत्राव. २ सी °लझी न. ३ सी निष्टाना. ४ ए डी सिंहः । म.५सी स्थाव.