________________
[मूलराजः व्याश्रयमहाकाव्ये २७२ पुनर्वसुपेणः कषि पुनर्वसुषेणकः । यद्वा । पुनर्वसुषेणो मुख्योस्य "सोस्स मुख्यः" [७.१.१८८] इति के पुनर्वसुषेणकः सङ्घः । सह तेन वर्वते यः स शतभिपक्सेनो नृपः पार्श्वभूत् । एकस्मिन्पा शतभिपक्सेनोपरस्मिंश्च पुनर्वसुषेणकोभूदित्यर्थः ।।
रोहिणिपणः रोहिणिसेन । इत्यत्र "भादितो वा" [२७] इति वा पः ॥ इत इति किम् । पुनर्वसुपेणकः । पूर्वेण नित्यमेव । शतभिषक्सेनः ॥
विष्टलं कुष्ठलं क्रान्त्वा परिष्ठलकपिस्थले ।
उष्ट्राः शमिष्ठलं जग्मुः कृष्ट्वा रूढान् कपिष्ठलान् ॥११०॥ ११० उष्ट्राः शमिष्ठलं शमीनां स्थलं जग्मुः शमीतरुपत्रप्रियत्वात् । किं कृत्वा । क्रान्त्वोलावय । कानि । विगतं वीनां वा पक्षिणां स्थळं विष्टलं कुत्सितं कोर्वा पृथ्व्याः स्थलं कुष्ठलं परिगतमाम्रादिभियाप्त स्थलं परिष्ठलं कपीनां स्थलं कपिस्थलं द्वन्द्वे ते च । तथा रूढांचदितान्कपिप्टलान् । कपिष्ठलो नाम गोत्रस्याद्यः प्रवर्तयिता यनामापत्यसंततिर्व्यपदिश्यते । उपचाराचदश्या अप्युच्यन्ते । तान् भटविशेपान्छष्टा बलादाकृष्य ।
पिएलम् । फुलम् । शमिष्टलम् । परिष्टल । इत्यत्र "विकुशमि" [२०] इत्यादिना पः ॥
कपिपलान् । इत्यत्र "कपेोने" [२९] इति पः ॥ गोत्र इति किम् । कपित्तले ॥
सी
.
१ए सी सी रे ।'. २सी बीमा वा. ३ सी हलो. ४बी मान् .