________________
पृष्ठ
४६"
४८२
षष्ठः सर्गः ४४३-५१४
विषयः मूलगजस्य चामुण्डराजाभिधपुत्रावाप्तिः । चातुण्डराजस्य वर्णनम् । उपायनीकृतं कुलक्षणगज प्रेक्ष्य लाटस्य शासनाय मूलराज-चामुण्डराजयोः श्वभ्रवतीतटे गमनम् । युद्ववर्णनम् । लाटहननम् । चामुण्डराजस्य राज्याभिषेकः । मूलराजस्य स्वर्गगमनम् ।
सप्तमः सर्गः ५१५-५८२ चामुण्डराजस्य बल्लभराज-दुर्लभराज-नागराजाभिधानां पुत्राणामवाप्तिः । वल्लभराजस्य मालव्यदेशाधिपतेरुच्छितये प्रस्थानम् । शीतलिकाख्यरोगपीडितस्य वल्लभराजस्य स्वर्गगमनम् । चामुण्डराजस्य पुत्रशोकः । द्वितीयं पुत्रं दुर्लभराजं राज्ये न्यस्य नर्मदायां शुक्लतीर्थ चामुण्डराजस्य तपश्चरणम् । दुर्लभराजस्य महेन्द्रस्वसुर्दुर्लभदेव्याः स्वयंवराय गमनम् विवाहोत्सववर्णनम् च । नागराजाय च लक्ष्मीनाम्न्याः स्वसुर्महेन्द्रकृतं प्रदानम् । युद्धाय संनद्धान्नृपान्हत्वा दुर्लभराजस्य स्वपुरीप्रापणम् ।
अष्टमः सर्गः ५८३-६६४ नागराजस्य भीमराजाभिधः सूनुरभूत् । भीमराजस्य राज्याभिषेकः । भीमराज प्रति चरभाषणम् । सिन्धुपते ईम्मकस्य भीमराजस्य च युद्धम् । हम्मुकपराजय.।
५३९
५४२
५४४
५४८
५७०
५८१
५८३ ५९७
६५७
६६३