________________
३५२
व्याश्रयमहाकाव्ये
रति
माणिनौति किन् । इत्यत्र “इलो
[ मूलराजः] विप्रयः । अप्राणिनन । कर्कन्धू । इत्यत्र "टतोपाणिन" [३] न्या. दिनोर ॥ अमाणिनश्चेति किम् । न्याः ॥ जातेरित्येव । पटु ॥ अयुरज्वादिस्य हति किम् । अध्वर्युम् । रज्जु ॥
मोहम् । कडू । कमण्डलम् । हत्यत्र "बाहन्त" [५] इत्यादिनोड् । नाप्नोति फिम् । कोमलयाहुम् ॥ करभोरु सहोरु संहितोस्वामोविशफोरु लक्ष्मणोरु । सहितोरु मुखं बरोरुनारीश्वश्रूसख्यभ्यर्णगा इहाध्वम् ।। ८२॥ युवते पगुर्नु देवदत्त्ये वाराह्ये वाराहि दाक्षि यूनि । वासिष्ठी कापटव्युपान्ते माध्वं पश्यत वाहुविक्रमं नः ॥ ८३ ।। पौणिक्ये कोड्य एहि लाड्ये मूत्ये भोज्य तिष्ठ मुञ्च भोजे । व्रज सूते देवयजि काण्ठेविद्ध्ये काण्ठेविद्ध्यनुप्रपन्ने ।। ८४ ॥ धीरा भव सात्यमुनि देवयज्यासखि मास्वातिसात्यमुग्या। शौचढेक्ष्येय शौचित्यालीत्यूचुः प्रयुयुत्सवः स्वकान्ताः॥ ८५॥
८२-८५. प्रेयुयुत्सवो योद्धमिच्छवो भटा: स्वकान्ता इत्यूचुः । यया हे करभोरु करभः कनिष्ठाकुलमणियन्धस्य चान्तरं स इव मृदू निर्मली चोरू सकभी यस्योः । तथा हे सहोर
सह संपन्धसादृश्ययोगपद्यसमृद्धियु ।
साकल्ये विद्यमाने च इति वचनात्सह सदृशावेकादशी समृद्धौ वोरू यस्याः । तथा हे सं.
१ एसी री . २ ए सी मोटर. ३ ए सी डी खाली'. १ए सी टी पाइन् । २ ए सी डी प्राई'. ३ बी सक्थनीर'. ४९ सी ती सा । 7. ५५ सीरी . ६बी ति बार.