________________
[है.२.४.७२.] चतुर्थः सर्गः।
३५१ सौतंगम्या हृता नगर्या वाराह्या दाक्षीश्च विभवन्धूः । तित्तिविन्यनुवच्च वनन्कर्कन्धूवनमत्यगात्स लुब्धः ॥ ८॥
८०. स प्राहारिः कर्कन्धूवनं बदरीवणमत्यगादत्यकामत् । कीक्सन् । लुब्धः खीलम्पटोऽत एव वाराह्या वराहस्यरपत्यानि स्त्रीः । बाह्नादित्वाद् [६.१.३२] इन्। दाक्षीदर्षिपुत्रीविप्रो बन्धुर्जातिरेवासां ता विप्रवन्धूश्च जात्यापि या ब्राह्मण्यस्ताश्चेत्यर्थः । बनन्भार्याकर्तु वन्दौ क्षिपन् । कीदृशीः । सौतङ्गम्याः सुतंगमेनर्पिणा निर्वृत्तायाः सुतंगमादेरिन् [६.२. ८५] । नगर्याः पुराद्धृता अपहनाः । तित्तिरिवद्यथा तित्तिरी: पक्षिणीभेदान् न्यकुवञ्च यथा न्यईश्च मृगीभेदांश्च वनन् लुब्धो व्याधः कर्कन्धूवनमत्येति ॥ पटुरज्जुयतामिव स्खलन्तीं पश्यन्सोध्वर्यु कमण्डलू च । कोमलवाहुं च मद्रवाहूं कद्रूजसमः पाप जम्बुमाल्याम् ॥ ८१ ॥
८१. स ग्राहारिर्जम्बुमाल्या नद्यां प्राप ! कीहक्सन् । कद्रूजसमः कहा जातः कद्रूज: सर्पस्तेन क्रूरत्वादिधैमः सदृशोत एवाध्वर्यु यजुवित्तियं कमण्डलू चैवनाम्नी त्रियं च कोमलबाहुं मृदुभुजां मद्रबाहूं चैवनानी वियं च पश्यन् । कीदृशीम् । पटुरज्जुयतामिव यथा गाढशृङ्खलाबद्धा स्खलत्येवं तद्भयात्पदेपदे स्खलन्तीम् । सर्पादपि स्त्रियो गच्छन्त्योतिभयेन स्खलन्ति ।।
सौतंगम्या । अन्न "इज इतः" [१] इति हीः ॥ इन इति किम् । इमा. देशात्म्यान्मा भूत्। वाराह्याः । दाक्षीः । इत्यत्र "नुर्जातेः" [७२] इति डीः ॥ नुरिति किम् । तित्तिरि ।।
१ ए सी °हारिक'. २ बी दत्रका . ३ ए सी लुन्धस्त्री'. ४ ए सी डी निवृता. ५ बी न्याश्च. ६ डी न. ७ ए सी धर्मः स. ८ सी रज्जूय'. ९ ए सीति श्रीः ॥ न. १० ए सी डी रि । ब्रह्मव'.
-