________________
३५०
[ मूलराजः]
व्याश्रयमहाकाव्ये लोहित्यायन्यपेहि सांशित्यायनि कात्यायिन्ययि त्वरस्व । शाकल्यायन्ययस्व गौकक्ष्यायणि गोकक्ष्यासुतेपसर्प ॥ ७८ ॥ आवठ्यापुत्रि तूर्णमावट्यायनि कौरव्यायणि बजेति । अनुवनमिह यात्युवाच भीता माण्डूकायन्यासुरायणी च ॥७९॥
७८,७९. कण्ठ्ये । किं तु । लोहित-संशित-कत-शकल-गोकक्षअवटा ऋपिभेदास्तेषामपत्यानि वृद्धानि लियो गर्गादित्वाद् [६.१. ४२] यमि लौहित्यायन्यादय पिपुत्र्यो गौकक्ष्यायाः सुती एवमावटयापुत्री तासां संवोधनानि । अयस्व गच्छ । अपसोपसर । कौरव्यायणि कुरोः क्षत्रियस्यापत्य वि "कुर्वादेर्व्यः" [६.१. ९९] इति "दुनादि" [६.१.११७] इत्यादिना वा म्यः । अनुवनं वनस्य समीप इह प्राहारी याति सति भीता सती माण्डकायनी मण्डुकस्य द्विजस्यापत्यं स्त्री "पीला" [६.१. ६८.] इत्यादिनाएँ । जासुरायणी चासुरस्यरपत्यं स्त्री च बादादित्याद् [६.१ ३२] इम् । इति पूर्वोक्तमुवाच ॥
लोहित्यायनि । सांशियायनि । कात्यायनि । शाकल्यायनि । मन्त्र "लोहि. वादि" [१८] इत्यादिना टीयन् चान्तः ॥
गोकक्ष्यायणि गौक्ष्या । मावळ्यायनि भावव्या । अत्र "पावटादा" [१९] इति या संपन् धान्तः ।
कौरम्यापणि । माण्डूकायनी। मासुरापणी । इत्यत्र "कौरम्म." [..] T. स्यादिना जीरापन् चाम्सः ।
१ए सी री परि सौ. २ ए बी सी सी लान्या'. ३ ए सीरी पा. ४दी वा गौरक्ष्यामता . ५वीरी पत्य लि. ६ ए सी पास .बी" | . ८ ए सी दित्यादि. ९सी सोहि . १०५ सीसी 'मालिनि । ११ ए सी था ! भा'. १२ री ': । सौत'.