________________
[है• २.४.६७.] चतुर्थः सर्गः।
३४९ सूर्याणी सूर्या । इत्यत्र "सूर्याद्" [६४] इत्यादिना वा हीरान् चान्तः ॥ देवतायामिति किम् । सूरी ॥
यवानी । यवनान्या । अरण्यानीः । हिमानी । इत्यत्र “यव" [६५] इत्या. दिना डीरान् चान्तः ॥ आर्याणी क्षत्रियाण्यभीः किं शुभचातुर्यात्क्षत्रिया किमार्या । इत्यूहांचक्र आत्मसैन्ये धृतवात्सीवात्स्यायनीपतिः सः ॥ ७७ ॥
७७. वत्सस्यर्षरपत्वं वृद्धं स्त्री वात्सी । एवं वात्स्यायनी तस्याः पतिर्भो वात्स्यायनीपतिः । द्वन्द्वे धृतौ वन्दीकृतौ वात्सीवात्स्यायनीपती येन स तथा स ग्राहारिरात्मसैन्य इत्यूहांचक्रे वितर्कितवान् । किमित्याह । अभीनिर्भया पराक्रमिण्यार्याणी प्रेक्षापूर्वकारिणी वणिगा. दिजाति: खी किं क्षत्रियाणी क्षत्रियजातिः स्त्री वर्तते भीरुत्वादेवमाशङ्का । क्षत्रियाणी घभी: स्यात् । तथा क्षत्रिया क्षत्रियजातिः स्त्री शुभचातुर्याच्छुभं परिणामे हितं यच्चातुर्य पर्यालोचितकारित्वं तस्माद्धेतोः किमार्या वणिगादिजाति: स्त्रीति । प्राहारिः स्वसैन्य आर्या अपि पराक्रमिणीः क्षत्रिया अपि प्रेक्षापूर्वकारिणीः पश्यन्मत्सैन्ये स्त्रियोपि बुद्धिपराक्रमपात्राण्यतः केनाप्यहं न जेय्य इति स्वचिचे परिभावितवानित्यर्थः ॥
आर्याणी आर्या । क्षत्रियाणी क्षत्रिया । इत्यत्र "आर्यक्षत्रियादा" [६६] इति वा डीरान् चान्तः ॥ अधवयोगेयं विधिः ॥ वास्सी वास्स्यायनी । इत्यत्र "यम" [६७] इत्यादिना डी यन् चान्तो वा ॥
१एसी स्यानी.
१बी भीनिर्म'. २ सी णीक्षा'. ३ वी भीकत्वा'. ४ वी मिणी क्ष. ५ ए सी जज्य इ. ६ सी यक्षिणीः । आ. ७सी वात्साय.