________________
३४८
व्याश्रयमहाकाव्ये
मूलराजः] सूर्यातनयातटे हिमानीशीतयवानीतृप्तदन्तिदानः । यवनान्या लेखयन्प्रशस्ति न्वेपोरण्यानीः क्षणाल्ललझे ॥७६ ।।
७६. एप पाहारिररण्यानीमहारण्यानि क्षणाल्ललल्छे । कीहक्सन् । महद्धिमं हिमानी तया यच्छीतं शीतस्पर्शस्तेन दग्धत्वाद्या यवानी टुष्टो यवस्तेन तृप्ता ये दन्तिनस्तेपां यानि दानानि मदास्तैः कर्तृभिर्यवनानामियं लिपिर्यवनानी । उत्तार्थत्वात् "तस्येदम्” [६.३. १६०.] इत्यण्न । तया देशभेदलिप्या कृत्वा प्रशस्ति वर्णनाकाव्यमर्थात्स्वस्य लेखयन्नु । क । सूर्यस्य भार्या सूर्या राज्ञीदेवी तस्यास्तनया सुराष्ट्रेषु प्रसिद्धा भद्राख्या नदी तत्तटे । मपीमेचकानां करिमदानां लिप्यनुकारंण भद्रातटे पातेनाहो ग्राहारेदिग्गजानुकारिणो गजा अहो माहारेः सैन्यसामग्रीत्यादिप्रशंसाहेतुत्वादेवमुत्प्रेक्षा ।।
मनाच्याम् मनाय्याम् मनुः । इत्यत्र “मनोरौ च वा" [६] इति पा रीरीदेचान्तादेशी ॥
परुणानी । इन्द्राण्याम् । रुद्राणी । भवान्याम् । शर्वाणी । मुढानी । इत्यत्र "वरुणेन्द्र' [३२] इत्यादिना डीरान् चान्तादेशः ॥ कश्चित्वाहितान्यानी पणिजानीत्यादापपीच्छति ॥
मातुलानी । मामुली ॥ धुनादित्वाण्णत्वाभावे । आचार्यानी । रामाचार्याः। पाधापाध्यायानी । उपाध्याय्या. । इत्यत्र "मातुला" [१३] इत्यादिना हीरान् घान्तः ॥ अन्ये सु मातुलायाः ॥ भाचार्ये । उपाध्याया। इत्यपीच्छन्ति तदर्भ टोरपि विकल्पनीयः ॥ १ ए सी बानी क्ष.
१५ सी यच्या. २ ए सी ले . ३ बी वानान्या य. ४ ए सी वास्तस्याः५ बी पोर म.६ मीरे दिग. ७ थीम् । स . ८ सीडी मासः . ९सीडी 'पादि। .