________________
[है० २.४.६०.] चतुर्थः सर्गः ।
३४७ कृतानां वणिजान्यादीनां प्रचण्डैनिःश्वासैरहृष्यत्तथारिष्टसंसूचकत्वात्तदा प्रचण्डीभूतैरपि वातैरहृष्यदित्यर्थः ।। रामाचााः स याज्ञवल्क्योपाध्याय्या अभिमन्युमातुलायाः। आयतनान्यावभञ्ज पार्थोपाध्यायानीपुत्ररोषणो यान् ॥ ७४ ॥
७४. स पाहारिर्यान्सन्नायतनानि प्रासादान्बमक्ष पातितवान् । कासाम् । रामस्य परशुरामस्याचार्यः शंभुस्तस्य भार्या रामाचार्टी गौरी तस्याः । तथा यज्ञवल्कस्यापत्य वृद्धं गर्गादित्वाद् [६. १. ४२] यमि याज्ञवल्क्यः स्मृतिकारस्तस्योपाध्यायो रविस्तस्य भार्या याज्ञवल्क्योपाध्यायी राज्ञीदेवी तस्याः । तथाभिमन्युरर्जुनसुतस्तस्य मा. तुला लक्ष्मीर्बलाच्युतयोर्भगिन्या अर्जुनपन्याः सुभद्राया अपत्यत्वेन हरे गिनेयत्वात्तस्याश्च । यतः पार्थोर्जुनस्तस्योपाध्यायो द्रोणाचार्यस्तस्य भार्या पार्थोपाध्यायानी कृपी तस्याः पुत्रोश्वत्थामा तद्वद्रोषणोतिकोपनः॥ प्रासादान्पातयन्स नोपाध्यायाचार्य मन्यते स्म दृप्तः । सरीतनयोजसोस्य किं वा सूर्याणीमूनोश्च मान्यमस्ति ॥ ७५॥
७५. दृप्तत्वात्स पाहारिः प्रासादान्देवगृहाणि पातयन्सनुपाध्यायाचार्य देवायतनभङ्गो दुरन्त इत्युपदेशिके वस्य पाठकव्याख्यातृभार्ये न मन्यते स्म तदुपदेशावगणनेनावगणितवान् । वा यद्वा । अस्य प्राहारेः सूर्यस्य भार्या सूर्याणी राज्ञीदेवी तस्याः सूनोश्च यमस्य च किं मान्यं गणनीयमस्ति । यतः सूर्यस्य भार्या मानुषी कुन्ती सूरी वस्यास्तनयः कर्णस्तस्येवोजो बलं यस्य तस्य कर्णस्येवं दुर्नयत्वाल्लोकप्रमाथिबलस्येत्यर्थः।।
१एसी वल्कोपा.
-
१ वी पाटित.२ बी र्या यज्ञ. ३ए बी सी क्ष्मी नला° ४ ए सी देवीः त. ५सी स्ति यरं सू.डीस्ति याः सू. ६ एसी वदुर्णस्येन दु. ७ एसी लालोक.